SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ उणादिविवृतिः (२३९) - ना॥ यतिननन्दिभ्यां दीर्घश्च ॥ ८५६ ॥ याता । ननान्दा । नखादित्वान्नोऽन्न । पातेरिञ्च ॥ ८५८ ॥ तः ॥ पिता ॥ मानिभ्राजेर्लुक् च ॥ ८५९ ॥ तः॥ माता । भ्राता ॥ जाया मिगः ॥ ८६०॥ तः ॥ जामाता ॥ नमेः प च ॥ ८६२ ॥ तः ॥ नप्ता ॥ हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि ॥ ८६३॥ तः॥ होता । पोता । उद्गाता । उन्नेता । प्रस्तोता । प्रतिहर्ता । प्रतिप्रस्थाता ॥ . नियः षादिः ॥ ८६४ ॥ ऋत्विजितः ॥ नेष्टा॥ त्वष्टक्षत्तृदुहित्रादयः ॥ ८६५ ॥ तृप्रत्ययान्ता निपात्यन्ते ॥ त्विषेरितोच । त्वष्टा । क्षद खदने सौत्रः । क्षत्ता । दुहेरिट किश्च । दुहिता आदिग्रहणादन्येऽपि ॥ रातेः ॥ ८६६ ॥ राः । रायौ । रायः॥ युगमिभ्यां डोः ॥ ८६७ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy