SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ कुडुमा | कुसुमम् ॥ कुथिगुधेरूमः ॥ ३५३ ॥ कोथूमः ॥ गोधूमः ॥ उणादिविदृतिः स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीयिसहिबन्धिभ्यो यः ॥ ३५७ ॥ ( २१३ ) स्थायः ॥ स्थाया । छाया । माया । सायम् । सव्यः । मन्यः । अन्यः । कन्या । सस्यम् । पल्यः । कल्यः । शल्यम् । शक्यम् । ईर्ष्या । साः । बन्ध्या ॥ ऋशिजनिपुणिकृतिभ्यः कित् ॥ ३६९ ॥ यः ॥ ऋशू गतौ स्तुतौ वा । ऋश्यः । जन्यम् । जाया। ये नवा इत्यात्वम् । पुण्यम् । कृत्या ॥ शिक्यास्याढ्यमध्यविन्ध्यधिष्ण्याघ्न्यहर्म्यसत्यनि त्यादयः ।। ३६४ ॥ श्यतेरिकश्चान्तः ।। शिक्यम् । अस्यतेर्दीर्घश्व | आस्यम् । आङ्पूर्वाद् ढौकतेर्डिच्च । आढ्यः । मव् बन्धने ध् च । मध्यम् । विधतेः स्वरान्नोऽन्तश्च । विन्ध्यः । धिवेर्णोऽन्तो धिषु च । धिष्ण्यम् । धिया । नञ्पूर्वाद्धन्तेरुपान्त्यलोपश्च । अघ्न्यः । हरतेर्मोऽन्तश्च । . हर्म्यम् । अस्तेः सत् च। सत्यम् । निपूर्वाद्यमेस्तोऽन्तो धातुलुकू च । नित्यम् | आदिशब्दादन्येऽपि ॥ मयः । अक्षयः ॥ कुगुवलिमलिकणितन्याम्यक्षेरयः ॥ ३६५ ॥ कवयः ॥ गवयः । वलयः । मलयः । कणयः । तनयः । आ श्रुदक्षिगहिस्ट हिमहेराय्यः ॥ ३७३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy