________________
( २१२ )
श्रीलघुहेमप्रभाव्याकरणम्.
सुमम् । श्यामः । ध्यामः । रुमा । स्यूमः । स्यूमम् । शुष्मम् । मुष्मः । ईष्मः। सुमाः । युध्मः । दस्मः ॥
क्षुहिभ्यां वा ॥ ३४९ ॥ मः स च किंतु ॥ क्षुमा । क्षोमम् । हिमम् । हेमम ॥ सेरी च वा ॥ ३४३ ॥
किन्मः ॥ सीमः । सिमः ॥
भियः षोऽन्तश्च वा ॥ ३४४ ॥
किन्मः || भीष्मः | भीमः ॥
तिजियुजे च ॥ ३४५ ॥
किन्मः ॥ तिग्मम् | युग्मम् ॥
रुक्म ग्रीष्मकूर्म सूर्मजाल्मगुल्मत्रोम परिस्तोमसू
क्ष्मादयः ॥ ३४६ ॥
निपात्यन्ते । रोचतेः कु च । रुकुमम् । प्रसेग्रींष् च । ग्रीष्मः । कुरतेदीर्घश्च । कूर्मः । पूत् प्रेरणे इत्यस्माद्रोऽन्तश्च । सूर्मी । जल घात्ये, दीर्घश्व । जाल्मः । गुपचू व्याकुलत्वे लश्च । गुल्मः । गुल्मम् । जिघंतेरोत्वं च । घ्रोमः । परिपूवात् स्तौतेः षत्वाभावो गुणश्च । परिस्तोमः । सूचयतेः कत्वं षोऽन्तश्च । सूक्ष्मः ॥
सृपप्रथिचरिकडिकर्देरमः ॥ ३४७ ॥
1
सरमा। परमः । प्रथमः । चरमः । कडमः । लत्वे, कलमः । कर्दमः ॥ अवेधं च वा ॥ ३४८ ॥
अमः ॥ अधमः । अवमः ॥
उद्वटिकुल्यलिकुथिंकुरिकुटिकुडिकुर्सिभ्यः कुमः॥३५१॥
उदुमः ।। कुलुमः । अलुमः । कुथुमः । कुथुमम् । कुरुमः । कुदुमः ।