SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ उणादिविवृतिः ( १९९) तुदादिविषिगुहिभ्यः कित् ॥ ५ ॥ अः ।। तुदः । नुदः । सुरः । विषम् । गुहः ॥ भीणशलिवलिकल्यतिमच्यर्चिमृजिकुतुस्तुदाधारात्राकापानिहानञ्शुभ्यः कः ॥ २१ ॥ भेकः ॥ एकः । शल्कम् । वल्कः । कल्कः । अत्कः । मर्कः । अर्कः । मार्कः । कोकः । तोकम् । स्तोकम् । दाकः । धाकः । राकः । त्राकः । काकः । पाकः । निहाकः । निहाका । अशोकः || 1 कृगो वा ॥ २३ ॥ कित् कः ॥ कर्कः । कृकः ॥ निष्कतुरुष्कोदर्कालर्कशुल्कश्व फल्ककिञ्चल्कोल्कावृक्कच्छेकके कायस्कादयः ॥ २६ ॥ कान्ता निपात्यन्ते ॥ निष्कः । तुरुष्क इत्यादि । आदिग्रहणात् ढक्कास्पृक्कादयः ॥ दृकनृस्टशूधृवृमृस्तुकुक्षुलङ्घिचरिचटिकटिकण्टि चणिचषिफलिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकूरिवृतिवल्लिमल्लिसल्ल्यलिभ्योऽकः ॥ २७ ॥ दरकः ॥ करकः । नरकः । इत्यादि ॥ कीचकपेचकमेचकमेनकार्भकधमकवधकलघकजहकैरकैडकाइमकलमकक्षुल्लकवट्वकाढकादयः ॥३३॥ निपात्यन्ते ॥ कीचकः । पेचकः । मेचकः । इत्यादि ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिव
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy