SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ( १९८ ) श्रीलघुहेमप्रभाव्याकरणम्. सत्यर्थे ॥ राज्ञां ज्ञातः, इष्टः, पूजितः । भिन्नः । शीलितः । रक्षितः ॥ ॥ इति पूर्वकृदन्तम् ॥ उणादयः ॥ ५ । २ । ९३ ॥ सदर्थाद्धातोर्बहुलम् || संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ॥ १ ॥ भीमादयोऽपादाने ॥ ५ । १ । १४ ॥ भीमः ॥ भयानकः । भीष्मः ॥ सम्प्रदानाच्चान्यत्रोणादयः ।। ५ । १ । १५ ॥ अपादानात् ॥ कारुः । कषिः ॥ ॥ अथोणादिविवृतिः ॥ कृवापाजिस्वदिसाध्यशौदृस्नासनिजानिरहीण् भ्य उण् ॥ १ ॥ सदर्थेभ्यः सम्प्रदानापादानाभ्यामन्यत्र कारके भावे च संज्ञायां बहुलम् ॥ करोति कृणोति वा कारुः । वायुः । पायुः । जायुः । स्वादुः । साधुः । आशु । आशुः । दारुः । स्नायुः । सानु । जानीत्याकारनिर्देशान्न जनवध इति वृद्धिप्रतिषेधो न । जानु । राहुः । आयुः ॥ I अः ॥ २ ॥ धातोः ॥ भवः । तरः ॥ नञः क्रमिगमिशमिखन्याकमिभ्यो डित् ॥ ४ ॥ अः । नकः । नगः । नशः । नखः । नाकः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy