SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ हृदन्तप्रकरण (१८५ ) उपान्त्ये सेटो मा क्रित् ॥ कुचितम् । कोश्वितमनेन । प्रकुचितः । प्रक्रोचितः । रुदितम् २ । प्ररुदितः २ । उतीति किम् ? | श्वितितमेभिः । शबद्भय इति किम् ? । प्रगुषितः । भाषारम्भ इति किम् ? | रुचितः ॥ न डीशीपूर्धृषिक्ष्विदिस्त्रिविमिदः ॥ ४ । ३ । २७ ॥ सेटौ तक्तवतू किद्वत् ।। डयितः । डयितवान् । शयितः । शयितवान् ॥ पूङ्किलशिभ्यो नवा ॥ ४ ॥ ४ ॥ ४५ ॥ क्तक्तवतुक्त्वामादिरिट् || पवितः । पूतः । पक्तिवान् । पूतवान् । पवित्वा । पूत्वा । क्लिशितः । क्लिष्टः । क्लिशितवान् । क्लिष्टवान् । क्लिशित्वा । क्लिष्ट्वा । प्रधर्षितः । प्रधर्षितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रस्वेदितः । प्रस्वेदितवान् । प्रमेदितः । प्रमेदितवान् । सेटावित्येव । डीनः । डीनवान् ॥ मृषः क्षान्तौ ।। ४ । ३ । २८ ॥ सेटौ क्तक्तवतू किन्न || मर्षितः । मर्षितवान् । क्षान्ताविति किम् ? | अपमृषितं वाक्यम् ॥ सेक्तयोः ॥ ४ । ३ । ८४ ॥ गेलुक | कारितः । कारितवान् ॥ 1 प्रादागस्त आरम्भे के । ४ । ४ । ७॥ वा ।। प्रत्त्तः । प्रदत्तः । प्रादिति किम् ? | परीत्तम् ॥ निविस्वन्ववात् ॥ ४ । ४।८ ॥ दागः के चो वा । नीत्तम् । निदत्तम् । वीत्तम् २ | सूत्यम् २ | अनुत्तम् २ । अवत्तम् २ । स्वरादुपसर्गाद्दस्ति कित्यधः ॥ ४ । ४ । ९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy