SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ (१७२) श्रीलघुहेममभाव्याकरणम्. w w w - wwwwwwwwwwwwwwww ~~~ ~~ ~~~~~~ ~~ क्षेमप्रियमद्रभद्रात् खाऽण ॥५।१।१०५॥ कर्मणः परात्कृगः ॥ क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । भद्रङ्करः । भद्रकारः। कथं योगक्षेमकरी लोकस्येति, उपपदंविधिषु तदन्तविधेरनाश्रयणात् । अत एव सङ्ख्यादिसूत्रेऽन्तग्रहणेऽप्यनन्तग्रहणम् ॥ मेधर्तिभयाभयात्खः ॥ ५।१।१०६ ॥ कर्मणः परात्कृगः ॥ मेघङ्करः । ऋतिङ्करः । भयङ्करः । अभयङ्करः ।। प्रियवशाहदः ॥ ५। १ । १७७ ।। कर्मणः खः ॥ प्रियम्वदः । वशम्बदः ॥ द्विषन्तपपरन्तपौ ॥ ५। १ । १०८ ॥ द्विषत्पराभ्यां कर्मभ्यां परात् ण्यन्तात्तपेः खो हस्थो द्विषतोsच निपात्यते ॥ द्विषन्तपः । परन्तः ॥ परिमाणार्थमितनखात्पचः ।। ५। १ । १०९ ॥ कर्मणः खः ॥ प्रस्थम्पचः । मितम्पचः । नखम्पचः ॥ कूलाभ्रकरीषात्कषः ॥ ५। १ । ११० ॥ कर्मणः खः ॥ कूलङ्कषा । अभ्रकषा । करीषषा ॥ .. सर्वात्सहश्च ॥ ५। १ । १११ ॥ कर्मणः कवेः खः । सर्वसहः । सर्वकषः ॥ भृवृजिततपदमेश्च नाम्नि ॥ ५। १ । ११२ ॥ कर्मणः सहेः खः ॥ विश्वम्भरा भूः । पतिम्बरा कन्या । शत्रु. अयोऽद्रिः । रथन्तरं साम । शत्रुन्तपो राजा। वलिन्दमः कृष्णः । शत्रुसहो राजा । नान्नीति किम् । कुटुम्बमारः ॥ धारेधर्च ॥ ५। १ । ११३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy