SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम्. (१६३) अग्नेः पराचेः स्त्रीभावे क्यप् ॥ अग्निचित्या ॥ खेयमृषोद्ये ॥ ५। १। ३८॥ निखेयम् । मृषोद्यम् ॥ कुप्यभिद्योद्धयसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि ॥५। १ । ३९॥ क्यबन्तं संज्ञायां निपात्यते ॥ कुप्यं धनम् । भिद्यः। उद्धयो नदः। सिध्यः। तिष्यः। पुष्यः। युग्यं वाहनम् । आज्यं घृतम् । सूर्यो रविः ॥ दृवृगस्तुजुषेतिशासः ॥ ५। १ । ४० ॥ क्यप् ॥ आदृत्यः। प्रात्यः। अवश्यस्तुत्यः। जुष्यः। इत्यः। शिष्यः॥ ऋदुपान्त्यादकृपिचूदृचः ॥ ५। १ । ४१ ॥ धातोः क्यप् ॥ वृत्यम् । अकृपिच इति किम् ? । कल्प्यम् । चय॑म् अय॑म् ॥ कृवृषिमृजिशंसिगुहिदुहिजपो वा ॥५॥१॥ ४२ ॥ क्यप् ॥ कृत्यम् । कार्यम् । वृष्यम्। वर्ण्यम् । मृज्यम्। मार्यम् । शस्यम् । शंस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोह्यम् । जप्यम् । जाप्यम् ॥ जिविपून्यो हलिमुञ्जकल्के ॥ ५। १ । ४३ ॥ कर्मणि क्यप् ॥ जित्यो हलिः । विपूयो मुझः। विनीयः कल्कः ॥ पदास्वैरिबाह्यापक्ष्ये ग्रहः ॥ ५। १ । ४४ ॥ क्यप् ॥ प्रगृह्यं पदम् । गृह्याः परतत्राः । ग्रामगृह्या । गुणगृह्याः ॥ भृगोऽसंज्ञायाम् ॥ ५। १। ४५॥ क्यप् ॥ भृत्यः । असंज्ञायामिति किम् ? । भार्या ॥ समो वा ॥५।१। ४६ ॥ भृगः क्यप् ॥ सभृत्यः । सम्भार्यः । प्रैषानुज्ञावसरे कृत्यपञ्चम्यौ । भवता कटः कार्यः । भवान् हि प्रेषितोऽनुज्ञातः, भवतोऽवसरः क
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy