SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (१३२) श्रीलघुहेमप्रभाव्याकरणम्. कर्तर्यात्मनेपदम् ॥ गतं सादृश्यम् । पैतृकममा अनुहरन्ते । पितुरनुहरन्ते। गतेति किम् ? पितुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति ॥ पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः ॥ ३।३। ३९॥ ____ गम्ये कर्त्तर्यात्मनेपदम् ॥ नयते विद्वान् स्याद्वादे । माणवकमुपनयते । कर्मकरानुपनयते । शिशुमुदानयते । नयते तत्त्वार्थे । मद्राः कारं विनयन्ते । शतं विनयते। पूजेत्यादि किम् ? अजां नयति ग्रामम् ।। ___ कर्तृस्थामूर्ताप्यात् ॥ ३।३। ४० ॥ ___ नियः कर्तर्यात्मनेपदम् ॥ श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति। अमूर्तेति किम् ? गडं विनयति।आप्यति किम् ? बुद्धया विनयति ॥ क्रमोऽनुपसर्गात् ॥ ३।३। ४७ ॥ कतर्यात्मनेपदं वा ॥ क्रमते । क्रामति । अनुपसर्गादिति किम् ! अनुक्रामति ॥ वृत्तिसगतायने ॥३।३। ४८॥ क्रमेः कर्तर्यात्मनेपदम् ॥ वृत्तिरप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । शास्त्रेऽस्य क्रमते बुद्धिः । सूत्राय क्रमते । क्रमन्तेऽस्मिन् योगाः ॥ परोपात् ॥ ३।३। ४९ ॥ आभ्यामेव क्रमवृत्त्याद्यर्थात् कर्तर्यात्मनेपदम् ॥ पराक्रमते । उपक्रमते । परोपादिति किम् ? अनुक्रामति । वृत्त्यादावित्येव । पराक्रामति ॥ वेः स्वार्थे ॥३।३। ५०॥ क्रमेः कर्त्तात्मनेपदम् ॥ साधु विक्रमते गजः । स्वार्थ इति
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy