SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्राख्यातमकरणम्. (१२५) मुमनायते। स्वमनायत । अप्रत्यय इत्युक्तेः औत्सुकायत। वेहायते । कर्तुरित्येव । अभृशं भृशं करोति । व्यर्थ इति किम् ? भृशो भवति ॥ डाउलोहितादिभ्यः षित् ॥ ३।४ । ३०॥ कर्तृभ्यश्चव्यर्थे क्यङ् ॥ क्यो न वा ॥३।३। ४३॥ धातोः कर्त्तर्यात्मनेपदम् ॥ पटपटायति । पटपटायते । लोहितायति। लोहितायते। कर्तुरित्येव। अपटत् पटत् करोति। व्यर्थ इत्येव। लोहितो भवति । बहुवचनमाकृतिगणार्थम् । धूमादीनां स्वतत्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीतेश्व्यर्थो नास्तीति तद्वद्वात्तिभ्यः प्रत्ययः । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे ॥३॥४॥३१॥ एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् ॥ कष्टायो । कक्षायते। कृष्ड्रायते। सत्रायते । गहनायते । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं कामति । पाप इति किम् ? कष्टाय तपसे क्रामति ॥ रोमन्थाद् व्याप्यादुच्चर्वणे ॥३।४ । ३२ ॥ क्यङ् वा ॥ रोमन्थायते गौः । उच्चर्वण इति किम् ? कीटो रोमन्थं वर्त्तयति ॥ फेनोमबाष्पधूमादुइमने ॥३।४ । ३३॥ . क्यङ् वा ॥ फेनायते । ऊष्मायते । वाष्पायते । धूमायते ॥ सुखादेरनुभवे । ३।४ । ३४ ॥ कर्मणः क्यङ् वा ॥ सुखायते । दुःखायते ॥ शब्दादेः कृतौ वा ॥३।४।३५॥ कर्मणः क्यङ् ॥ शब्दायते । वैरायते । फलहायते । पले णिम् । शरदयात । वैश्यति ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy