SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (१२४) श्रीलघुहेमप्रभाव्याकरणम्. ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ .. गम्ये क्यनि नाम्नः स्सोऽन्तः ॥ दधिस्यति । दध्यस्यति । मधुस्यति । मध्वस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ।। __ कषुः क्विप गल्भक्लीबहोडात्तु डित् ॥३।४।२५॥ उपमानानाम्न आचारे वा ॥अश्वति। दधयति । रायति । गवति । राजनति । पथेनति । इदमति । अनोपान्त्यस्य दीर्घ इत्यन्ये ।अइवाचरति । अति । अ । अतुः । उः । स्वति । सस्व । सस्वावित्यन्ये । मालाति । अमालासीत् । कवयति । वयति । श्रयति । पितरति । भवति । ऋभुक्षणति । द्यवति । कति । अहनति । अनडोहति । गेरति । पोरति । गल्भते । क्लीबते । होडते ॥ क्यङ् ॥ ३ । ४ । २६॥ कर्तरुपमानादाचारे वा॥ हंसायते बकः । पण्डितायते मूर्खः । एतायते । गार्गायते । वात्सायते । युवायते । तरुणायते । पाचिकायते । पञ्चमीयते । माहेश्वरीयते। चारुकेशीयते । ब्राह्मणीयते। वानरीयते । कायते । कायाश्चक्रे ॥ सो वा लुक् च ॥ ३।४ । २७॥ सन्तात् कर्तुंरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य ॥ पयायते । पयस्यते तक्रम् ॥ ओजोऽप्सरसः ॥ ३ । ४ । २८ ॥ कर्नुरुपमानादाचारे क्यङ् वा सश्च लुक् ॥ ओजायते । अप्सरायते । अन्ये खोजश्शब्दे सलोपविकल्पमिच्छन्ति । च्व्यर्थे भृशादेः स्तोः ॥ ३ । ४ । २९ ॥ कर्तुः क्यङ् वा यथासम्भवं लुक् च ॥ अभृशो भृशो भवति भृशायते । उन्मनायते । न प्रादिरप्रत्ययः । उदमनायत ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy