SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनान्ताः पुंल्लिङ्गाः. ( ४९ ) इन्हन्पूषार्यम्णः शिस्योः ॥ १ । ४ । ८७ ॥ इन्नन्तस्य हनादीनां च स्वरस्य शौ शेषे सावेव च दीर्घः । दost | दण्डिनौ । तपस्वी | वाग्मी । वृत्रहा । वृत्रहणौ । हे वृत्रहन् । २ । १ । ११२ ॥ हनो हो नः ॥ हनो धि ॥ २ । ३ । ९४ ॥ ed a निमित्तकार्यिणोरन्तरे सति णो न । वृत्रघ्नः । वृत्रहभ्याम् । वृत्रनि । वृत्रहणि । पूषा । पूषणौ । अर्यमा । अर्यमणौ ॥ श्वन्युवन्मघोनो ङीस्याद्यघुट्स्वरे व उः ॥ २ ॥ १ । १०६ ॥ सस्वरः । श्वा । श्वानौ । शुनः । युवा । यूनः । मघवा । मघोनः । अर्वा । अर्वाणौ ॥ पथिन्मथिनृक्षः सौ ॥ १ । ४ । ७६ ॥ एषां नान्तानामन्तस्य सौ आः ॥ एः ॥ १ । ४ । ७७ ॥ पथ्यादीनां नान्तानामिकारस्य घुटि परे आः || थो न्थ् ॥ १ । ४ । ७८ ॥ पथिमथोर्नान्तयोस्थस्य घुटि परे न्यू स्यात् । पन्थाः । हे पन्थाः | पन्थानौ || इन् ङीस्वरे लुक् ॥ १ । ४ । ७९ ॥ पथ्यादीनामघुटि च स्यादौ इन् लुक् । पथः । मन्थाः । मन्थानौ । मथः मथा । ऋभुक्षाणौ । ऋभुक्षः । प २ । पथा । पञ्चभिः ॥ सङ्ख्यानां र्णाम् ॥ १ । ४ । ३३ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy