SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ vvvvvvvv (३६) श्रीलघुहेमनभाव्याकरणम्, स्त्रीदतः ॥ १।४ । २९॥ स्यादेहितां दैदास्दास्दामः॥बहुश्रेयस्यै । बहुश्रेयस्याः। बहुश्रेयस्याम्॥ नित्यदिद्विस्वराम्बार्थस्य ह्रस्वः॥ १।४ । ४३ ॥ आमन्यार्थवृत्तेनित्यदितो द्विस्वराम्बार्थस्य चाबन्तस्य सिना इस्वः । हे बहुश्रेयसि। नित्यदिदिति किम् ?। हे ग्रामणीः। हे सुश्रीः। कुमारीमिच्छन् कुमारीवाचरन् वा ब्राह्मणः कुमारी ॥ योऽनेकस्वरस्य ॥ २॥ १। ५६ ॥ धातोरिवर्णस्य स्वरादौ प्रत्यये । कुमायौँ । कुमार्यम् । कुमार्य कुमारीणाम् । खरकुटीव खरकुटी तस्मै खरकुट्यै ब्राह्मणाय । अतिलक्ष्मीः । शेषं बहुश्रेयसीवत् । नयतीति नीः॥ धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये ॥२।१। ५०॥ नियौ । नियः॥ निय आम् ॥ १।४। ५१ । ॥ नियाम् । सुष्ठु श्रीर्यस्य स सुश्रीः। संयोगात् ॥ २॥ १। ५२ ॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये इयुवौ । मुश्रियो । सुश्रियः । धातुसम्बन्धिनः संयोगादिति किम् ? । उन्न्यौ ॥ वेयुवोऽस्त्रियाः ॥ १। ४ । ३०॥ यौ स्त्रीदूतौ तदन्तात् स्यादेङितां दैदास्दामदामः ॥ सुश्रिय। मुश्रिये । मुश्रियाः । मुश्रियः ॥ आमो नाम्वा ॥ १।४।३१॥ इयुवो यो स्त्रीदूतौ तदन्तादस्त्रियाः॥ मुश्रियाम् । सुश्रीणाम् । मुधियाम् । मुश्रियि । प्रकर्षेण ध्यायतीति प्रधीः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy