SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रेफसन्धिप्रकरणम्... (२३ ) तवर्गस्य सस्य च चटवर्गों न ॥ षण्नयाः। षट्सु । अनाम्नगरीनवतेरितिकिम् । षण्णाम् । षण्णगरी । षण्णवतिः ॥ . (पंक्ति ६ ठीमां भवाषितवर्गस्य ॥ १।३।६४.। ल्लुलुनाति' पछी) पदान्तस्थस्य टवर्गो न ॥ तीर्थकृत् षोडशः शान्तिः व्यञ्जनात्पञ्चमान्तस्थायाः लि लौ ॥ १ । ३ । ६५ । लक । ऋडौ । आदि .., सरूपे वा ॥ १।३।४७ ॥ पदान्तस्थस्य तवर्गस्य ॥ तल्लूनम् । भवाल्लँनाति त्यः । आदित्य्यः॥ __इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्परामतिष्टितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलामिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायां व्यञ्जनसन्धिः॥ ॥ अथ रेफसन्धिः ॥ ख्यागि ॥ १।३। ५४ ॥ पदान्तस्थस्य रस्य विसर्ग एव ॥ कः ख्यातः॥ शिटयघोषात् ॥ १।३ । ५५॥ पदान्तस्थस्य रस्य विसर्ग एव ॥ वासः क्षोमम्। अद्भिः प्सातम् ॥ व्यत्यये लुग्वा ॥ १।३। ५६ ॥ शिटः परेऽघोषे सति पदान्तस्य रस्य लुग्वा ॥ चक्षुश्च्योतति ३॥ नमस्पुरसो गतेः कखपफि रः सः॥ २।३।१॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy