SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ - (२९९) Vvvvv..VVVVVVA प्राग्नित्यात् । कुत्सितमल्पमज्ञातं वा पचति । पचतकि । सर्वके । विश्वके ॥ युष्मदस्मदोऽसोभादिस्यादेः॥७।३।३०॥ स्वरेष्वन्त्यात्पूर्वोऽक् । त्वयका। मयका । असोभादिस्यादेरिति किम् ? । युष्मकासु । युवकयोः । युवकाभ्याम् ॥ अव्ययस्य को द च ॥ ७ । ३ । ३१॥ प्राग्नित्यायेऽस्तेिषु द्योत्येषु स्वरात्पूर्वोऽक तत्सनियोगे । कुत्सितमुच्चैः उच्चकैः । नीचकैः । धकिद् । पृथकद् ॥ तूष्णीकाम् ॥ ७।३ । ३२ ॥ तूष्णीमो मः प्राका इत्यन्तो निपात्यते प्राग्नित्यात् । कुत्सितादितूष्णीम् तूष्णीकामास्ते ॥ कुत्सिताल्पाज्ञाते ॥ ७। २ । ३३ ॥ यथायोग कवादयः। अश्वकः । पचतकि । उच्चकैः ॥ अनुकम्पात द्युक्तनीत्योः ॥ ७ । ३ । ३४ ॥ गम्ययोर्यथायोगं कवादयः । पुत्रकः । स्वपिषकि । पुत्रक एहकि उत्सङ्गके उपविश । कर्दमकेनासि दिग्धकः ॥ अजातेनाम्नो बहुस्वरादियेकेलं वा ॥७।३।३५॥ अनुकम्पायां गग्यायाम् ॥ द्वितीयात्स्वरादुर्ध्वम् ॥ ७।३ । ४१ ॥ अनुकम्पायां विहिते स्वारादौ प्रत्यये शब्दस्वरूपस्य लुक् । देवियः । देविकः । देविलः । देवदत्तकः । अजातेरिति किम् ? । महिषकः ॥ वोपादेरडाकौ च ॥ ७।३। ३६ ॥ .. __. अजातेमनुष्यनामधेयांद्वहुस्वरादनुकम्पायामियेकला। उपरः ।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy