SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ (१८२) मालाममायाकरणा प्रकारे जातीयर् ॥ ७२।७५॥ प्रथमान्तात् षष्ठयर्थे । सामान्यस्य विशेषो विशेषान्तरानुभवतः भकारः । पटुजातीयः ॥ रिति ॥ ३।२। ५८॥ परतः स्त्र्यन्ङ पुंवत् । पटवी प्रकारोऽस्याः पटुजातीया ।। कोऽण्वादेः ॥७।२।७६ ॥ पूर्वसूत्रविषये । अणुकः । स्थूलकः पटः ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिब्रीहितिले ॥ ७ । २ । ७७॥ तदस्य प्रकार इति विषये कः। जीर्णकः शालिः । गोमूत्रकमाच्छादनम् । अवदानिका मुरा। सुरकोऽहिः। यवको ब्रीहिः । कृष्णकास्तिलाः॥ ॥ इति मत्वर्थीयाः॥ ....... ॥अथ स्वार्थिकाः ।। भूतपूर्वे चरट् ॥ ७।२। ७८॥ अतः परं प्रायः स्वार्थिकाः प्रत्ययाः तत्रोपाधिः प्रकृतेर्विज्ञायते स च प्रत्ययस्य द्योत्यः तत्र वर्तमानानाम्नः प्वरट । पूर्व भूतो भूत पूर्वः । भूतपूर्व आन्य आन्यचरः । आत्यचरी ॥ गोष्ठादीनञ् ॥ ७।२। ७९ ॥ भूतपूर्व गौष्टीनो देश । षष्टया रूप्यप्चरट् ॥ ७॥२॥८०॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy