SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ... .. . wwwwww AN ग्रहणाहा ॥ ७।१ । १७७॥ गृहृतेऽनेनेति ग्रहणम् रूपादि । ग्रन्थस्य ग्रहणार्थात् पूरणप्रत्ययान्तात् कः स्वार्थ तद्योगे च पूरणार्थस्य लुग्वा । दिकं द्वितीयकं वा ग्रन्थग्रहणम् ॥ सस्याद गुणात्परिजाते ॥ ७।१ । १७८ ॥ तेन कः । सस्यकः शालिः ॥ धनहिरण्ये कामे ॥ ७।१। १७९ ॥ कः ॥ धनकः । हिरण्यको मैत्रस्य ॥ . स्वाड्रेषु सक्ते ॥७।१।१८०॥ कः ॥ नखकः । केशनखकः । दन्तौष्ठकः ॥ उदरे विकणायूने ॥ ७।१।१८१ ।। सक्त ॥ औदरिकः । अन्यत्रोदरकः ॥ अंशं हारिणि ॥ ७।१ । १८२ ॥ कः ॥ अंशको दायादः ॥ तन्त्रादचिरोद्धृते ॥ ७।१।१८३ ॥ कः ॥ तन्त्रकः पटः॥ ब्राह्मणान्नानि ॥७।१५-१८४ ॥ भचिरोद्धृते कः । ब्राह्मणको नाम देशः ॥ उष्णात् ॥ ७।१।१८५॥ अचिरोद्धृतेऽर्थे को नाम्नि ॥ उष्णिका यवागू ॥ शीताञ्च कारिणि ॥७।१।१८६॥ .
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy