SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ १५ तारितारणार दघ्नम् । हस्तिद्वयसं जलम् । एवं पौरुषम्॥ . . . . . . , वोज़ दघ्नट् वयसट् ॥ ७।१।१४२ ॥... ऊर्ध्वप्रमाणार्थात्स्यन्तात्षष्ठयर्थे ! ऊरुदघ्नम् । ऊरुदयसम् । ऊरुमात्रम् ॥ मानादसंशये लुप् ॥७।१।१४३ ॥ मानार्थ एव साक्षायः प्रमाणशब्दो हस्तवितस्त्यादिर्न तु रज्वादिस्तस्मात्प्रस्तुतस्य मात्रडादेः ॥ हस्तः । वितस्तिः । गानादिति किम् ? अरुमात्रं जलम् । असंशय इति किम् ? शममात्रं स्यात्॥ द्विगोः संशये च ॥ ७।१।१४४ ॥. मानान्तादसंशये प्रस्तुतस्य मात्रडादेलूप् । द्विवितस्तिः। दिनस्थ: स्यात् ॥ मात्रट् ॥ ७।१।१४५॥ प्रथमान्तान्मानार्थात्षष्ठयर्थे संशये । प्रस्थमात्रं स्यात् ॥ शन्शदिशतः ॥ ७।१।१४६ ॥ शन्नन्ताच्छदन्ताञ्च संख्याशब्दादिशतिशब्दाच मानवृत्ते स्यन्ताषष्ठयथै मात्रट् ॥ दशमात्राः । पञ्चदशमात्राः । त्रिंशन्मात्रा: । त्रयत्रयस्त्रिंशन्मात्राः । विंशतिमात्राः ॥ डिन् ॥७।१।१४७॥ शन् शद् विंशतिभ्यः स्यन्तेभ्यो मानार्थेभ्यः षष्ठ्यर्थे ॥ संशय इति निवृत्तम् । पञ्चदश्यर्धमासः । त्रिंशी । विशिनो भवनेन्द्राः॥ इदंकिमोऽतुरिय किय चास्य ॥७।१।१४८॥ मानार्थात्षष्ट्यर्थ मेये । इयान् कियान् पटः। यत्तदेतदो डावादिः ॥७।१।१४९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy