SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ (१६६), भीमनमायाकरणमा उपाधिभ्यां निपात्येते ॥ उपत्यका गिर्यासना भूः । अधित्यका पर्वताधिरूढा भूः॥ अवेस्संघातविस्तारे कटपटम् ॥ ७।१।१३२ ॥ यथासङ्घयम् । अविकटः सङ्घातः । अविपटो विस्तारः ॥ .. पशुभ्यः स्थाने गोष्ठः ॥७।१।१३३॥ गोगोष्ठम् । महिषीगोष्ठम् ॥ .. द्वित्त्वे गोयुगः ॥ ७ । १ । १३४॥ पश्वर्थेभ्यः । गोगोयुगम् ॥ षट्त्वे षड्गवः ॥७।१ । १३५ ।। पश्वर्थेभ्यः । उष्ट्रषड्गवम् ॥ ___ तिलादिभ्यः स्नेहे तैलः ॥७।१।१३६ ॥ तिलतैलः । सर्पपतैलः॥ तत्र घटते कर्मणष्ठः ॥७।१। १३७ ॥ कर्मठः॥ तदस्य सञ्जातं तारकादिभ्य इतः ॥७।१।१३८॥ तारकितं नमः । पुष्पितस्तरुः ॥ गर्भादप्राणिनि ॥७।१ । १३९ ॥ तदस्य सनातमित्यर्थे इतः ॥ गर्भितो व्रीहिः॥ प्रमाणान् मात्रट ॥७।१।१४०॥ स्यन्तात्षष्यर्थे ॥ जानुमात्रमुदकम् । तन्मात्री भूः॥ हस्तिपुरुषाहाण् ॥७।१।१४१ ॥ स्यान्तात्ममाणाषिष्ट्यर्थ ॥ हास्तिनम् । हस्तिमात्रम् । इस्ति
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy