SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (२६४) पाल्याकरणमा देवादिभ्यः।। ७।१।११क्षा संशापतिकृत्योः को न तुल्यै ॥ देवपर्यः । हसंपवः ॥ बस्तेरेयञ् ॥ ७ । १ । ११२ ।। तस्य तुल्ये । वास्तेयी प्रणालिका ॥ शिलाया एगच्च ॥ ७ ॥ १ ॥ १३॥ एयञ् । शिलेयम् । शेलेयम् ॥ शाखादेयः ॥७।१ । ११४ ॥ तस्य तुल्ये ॥ शाख्यः । मुख्यः ।। द्रोभव्य ॥ ७।१।११५ ॥ वस्व तुल्य यः। द्रव्यमयं ना स्वर्णादि च॥ .. कुशावादीयः ॥७ । ९ । ११६ ॥ वस्य तुल्यै ।। इंशाग्रीया बुद्धिः॥ काकतालीयादयः ॥ ७/१।११७॥ तस्य तुल्ये इयान्ताः साधषः। काकतालीयम् । खलतिवित्वोयम् ॥ सकेसदेरण ॥७।१।११८ ॥ - तस्य तुल्ये ॥ शार्करं दधि ॥ कापालिकम् ॥ असपल्याः ॥ ७।१।११९ ॥ तस्य तुल्ये ॥ सपत्नः ॥ एकशालाया इकः ॥७।१ । १२०॥ तस्य तुल्ये।। एकेशालिकम् ।। गोण्यादेश्चेकण् ॥ ७।१।१२१ ।। एकशालायास्तस्य तुल्ये। गौणिकम् ।आशुलिकम् ।ऐकशालिकम
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy