SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ~ ~-~ ~-~ . (२९३) अघानं येनौ ॥ ७ । १ । १०३ ॥ अलं गामिनि । अध्वन्यः । अध्वनीनः ॥ अभ्यमित्रमीयश्च ॥ ७।१।१०॥ अलं गामिनि येनौ च। अभ्यमित्रीयः। अभ्यभित्र्यः । अभ्यमित्रीणः॥ समांसमीनाद्यश्वीनाद्यप्रतीनागवीन साप्तपदीनम् ॥ ७ । १ । १०३ ॥ एते ईनान्ता नित्याः ॥ साप्तवदीनस्त्वीनअन्तः। समांसमीना गौः। अद्यप्रतीनो लाभः। आगवीनः कर्मकृत् । साप्तपदीनं सख्यम्।। अषडक्षाशितंग्वलंकर्मालंपुरुषादीनः॥७।१।१०६ ॥ स्वार्थे ॥ अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः । आशितंगवीनमरण्यम् । अलंकर्मीणः । अलंपुरुषीणः ॥ अदिस्त्रियां वाऽश्चः ॥ ७ । १ । १०७॥ नाम्नः स्वार्थे ईनः ॥ प्राचीनम् । प्राक् ॥ प्राचीना शाखा । प्राची ॥ आदिस्त्रियामिति किम् ? । माची दिक् ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥७।१।१०८ ॥ अश्वकः । अश्वकं रूपम् ॥ न तृपूजार्थध्वजचित्रे ॥७।१ । १०९ ॥ कः ॥ चश्चातुल्यः पुरुषश्चश्चा । अर्हन् । सिंहः । भीमः ॥ - अपण्ये जीवने ॥ ७।१।११०॥ को न ॥ शिवसदृशः शिवः ॥ अपण्य इति किम् ? इस्तिकान् विक्रीणीते ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy