SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ NAANA त्रन्त्यस्वरादेः ॥ ७॥४॥४३॥ इमनि णीष्ठेयसुषु च लुक् । प्रथिमा । पृथुत्वम् । प्रयुता'। पार्यवम् । म्रदिमा । मृदुत्वम् । मृदुता । मार्दवम् ।। प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दाकस्येमनि च प्रास्थास्फावरगरबंहत्रपद्राघवर्ष वृन्दम् ॥ ७।४ । ३८ ॥ यथासंभवं णीष्ठेयसुषु । प्रेमा। दृढादेराकृतिगणत्वादिमन् । स्थेमा । वरिमा । गरिमा । बंहिमा । त्रपिमा । द्राधिमा । वर्षिमा । वृन्दिमा ॥ स्थलदरयुवहूस्वक्षिप्रक्षुद्रस्यान्तस्थादेगुणश्च नामिनः ॥७।४। ४२॥ यथासंभवमिमनि गीष्ठेयसुषु च लुक् । इसिमा । क्षेपिमा । क्षोदिमा ॥ भूलक चेवर्णस्य । ७।४ । ४१ ॥ बहोरीयसाविनि च ॥ भूमा ॥ वर्णदृढादिभ्यष्टयण च वा ॥ ७॥ १॥ ५९॥ भावे इमन् । शौक्लयम् । शुक्लिमा । भुक्लत्वम् । शुक्लता। चैत्यम्। शितिमा । शितित्वम् । शितिता । शैतम् । दार्यम् । द्रढिमा । - त्वम् । दृढता । वाडयम् । वढिमा। वृद्धत्वम् । वृढता। वैमत्यम् । विमतिमा । विमतित्वम् । विमतिता । वैमतम् ॥ पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च॥७॥३०॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy