SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मनुभोगिरो वति ॥ १ ॥ १।१४ ॥ पदं न । मनुष्वत् । नमस्वत् । अङ्गिरस्वत् ॥ वार्थ वत्स्यात् । खुत्ररत्साकेते परिखाः॥ तस्य॥७॥ १॥ ५४॥ इवाथै वत् । चैत्रबन्जस्य भूः ॥ भावे स्वतलू ।। ७ । १। ५५ ॥ पष्टयन्तात् । भावः शब्दस्य प्रतिनिमित्तम् । गोत्वम् । गोता गुलस्वम् । शुलता ॥ स्वते गुणः ॥३।२ । ५९ ॥ परतः च्यन्त पुंवत् ॥ पल्या भावः पदुत्वम् । पटुता ॥ प्राक् त्वादगडुलादेः॥७।१ । ५६ ।। त्वतलावधिकृतौ शेयौ। तत्रैवोदाहरिष्यते । अगलादरिति किम् । गाडुल्पम् । कामण्डलवम् ॥ .. .: नतत्पुरुषादबुधादे७११:५७ ॥ प्राक्त्वाचनलावेव स्यातामित्यधिकृतं ज्ञेयम् । अशुक्लत्वम् । अशुलता। अपतित्वम् । अपतिता। अधुधादेरिति किम् । आदुध्यम् । आचतुर्यम् ॥ पृष्ठयादेरिसन वा:॥७॥१॥५८ ॥ भावे ॥ पृथुमृदुभृशकृशहढपरिवृढस्पः कातोरः॥७॥ ४॥३९॥ इमनि पीठेवसाच॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy