________________
भीमवाल्यावर
निवासाच्चरणेऽण् ॥ ६ । ३ । ६५ ॥ पृथिवीमध्याद्देशार्थाभिवस्तरि शेषे मध्यमादेशश्चास्य । माध्यमा
( २०८ )
धरणाः ॥
वेणुकादिभ्य ईयण ॥ ६ । ३ । ६६ ॥ यथायोगं देशार्थेभ्यः शेषे । वैणुकीयः । वैत्रकीयः ॥ वा युष्मदस्मदोऽञीनञ युष्माकास्माको चा स्यैकत्वे तु तवकममकम् || ६ | ३ | ६७ ॥
शेषे । यौष्माकः । यौष्माकीणः । आस्माकः । आस्माकीनः । पक्षे युष्मदीयः । अस्मदीयः । तावकः । तावकीनः । मामकः । मामकीनः । त्वदीयः । मदीयः ॥
दीपादनुसमुद्रं पयः ॥ ६ | ३ | ६८ ॥
शेषे । द्वैप्यो ना तद्वासोवा ॥
अर्धाद्यः ॥ ६ । ३ । ६९ ॥
शेषे । अर्ध्यम् ॥ 1
सपूर्वादिकण् ॥ अर्धाच्छेषे । पौष्करार्द्धिकः ॥
६ । ३ । ७० ॥
दिक्पूर्वपदात्तौ ॥। ६ । ३ । ७१ ॥
भर्द्धाच्छेषे पूर्वार्ध्यम् । पौर्वार्धिकम् ॥
ग्रामराष्ट्रांशादणिकणौ ॥ ६ ॥ ३ ॥ ७२ ॥
दिक्पूर्वादर्भाच्छेषे । ग्रामस्य राष्ट्रस्य वा पौर्वार्धिः पौर्वार्धिकः ॥ परावराधमोत्तमादेर्यः ॥ ६ । ३ । ७३ ॥
अच्छेषे । परार्ध्यम् । अवरार्ध्यम् । अधमार्थ्यम् । उत्तमार्ध्यम् ॥
1