SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ भीमवाल्यावर निवासाच्चरणेऽण् ॥ ६ । ३ । ६५ ॥ पृथिवीमध्याद्देशार्थाभिवस्तरि शेषे मध्यमादेशश्चास्य । माध्यमा ( २०८ ) धरणाः ॥ वेणुकादिभ्य ईयण ॥ ६ । ३ । ६६ ॥ यथायोगं देशार्थेभ्यः शेषे । वैणुकीयः । वैत्रकीयः ॥ वा युष्मदस्मदोऽञीनञ युष्माकास्माको चा स्यैकत्वे तु तवकममकम् || ६ | ३ | ६७ ॥ शेषे । यौष्माकः । यौष्माकीणः । आस्माकः । आस्माकीनः । पक्षे युष्मदीयः । अस्मदीयः । तावकः । तावकीनः । मामकः । मामकीनः । त्वदीयः । मदीयः ॥ दीपादनुसमुद्रं पयः ॥ ६ | ३ | ६८ ॥ शेषे । द्वैप्यो ना तद्वासोवा ॥ अर्धाद्यः ॥ ६ । ३ । ६९ ॥ शेषे । अर्ध्यम् ॥ 1 सपूर्वादिकण् ॥ अर्धाच्छेषे । पौष्करार्द्धिकः ॥ ६ । ३ । ७० ॥ दिक्पूर्वपदात्तौ ॥। ६ । ३ । ७१ ॥ भर्द्धाच्छेषे पूर्वार्ध्यम् । पौर्वार्धिकम् ॥ ग्रामराष्ट्रांशादणिकणौ ॥ ६ ॥ ३ ॥ ७२ ॥ दिक्पूर्वादर्भाच्छेषे । ग्रामस्य राष्ट्रस्य वा पौर्वार्धिः पौर्वार्धिकः ॥ परावराधमोत्तमादेर्यः ॥ ६ । ३ । ७३ ॥ अच्छेषे । परार्ध्यम् । अवरार्ध्यम् । अधमार्थ्यम् । उत्तमार्ध्यम् ॥ 1
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy