SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ....अधिमानतः . ... ... " ( २०७) Vvvvwwwww कोपान्त्याच्चाः ॥ ६।३। ५६ ॥ कच्छादेर्देशार्थांच्छेपे । आर्षिकः । काछः । सैन्धवः ॥ गतॊत्तरपद्रादीयः॥६।३। ५७ ॥ देशार्थाच्छेपे । श्वाविद्गर्तीयः ॥ कटपूर्वात्प्राचः ॥ ६ । ३ । ५८ ॥ देशार्थाच्छषे ईयः । कटग्रामीयः ॥ कखोपान्त्यकन्थापलदनगरग्रामहदोत्तरपदाहोः ॥६।३। ५९ ॥ देशार्थाच्छेषे ईयः। आरोहणकीयः । कौटशिखीयः । दाक्षिकथीयः । दाक्षिपलदीयः । दाक्षिनगरीयः । माइकिग्रामीयः । रासिवदीयः ॥ पर्वतात् ॥ ६ । ३ । ६० ॥ देशार्थाच्छेषे ईयः । पर्वतीयो राजा ॥ अनरे वा ६।३।६१ ॥ पर्ववाद्देशार्य दीयः । पर्वतीयानि पार्वतानि फलानि ॥ - पर्णकृकणाद्भारद्वाजात् ॥ ६।३। १२ ॥ शेपे ईयः । पर्णीयः । कुकणीयः॥ गहादिभ्यः ॥ ६ । ३। ६३॥ यथासंभवं देशवाचिभ्यः शेषे ईयः । गहीयः । अन्वस्थीयः॥ पृथिवीमध्यान्मध्यमश्चास्य ॥ १।३।६४॥ देशाच्छेचे ईयः । मध्यमीयः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy