SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीलघुभाम्याकरणम्. ऋदुर्दित्तरतमरूपकल्पनुववेलड्गोत्रमतहते वा ( १४८ ) हस्वश्च ।। ३ । २ । ६३ ॥ परतः स्त्री स्त्र्येकार्थे उत्तरपदे पुंवत् । पचन्तितरा । पचत्तरा । पचन्तीतरा । एवं तमादिषु । श्रुषादयः कुत्साशब्दाः ॥ ङयः ।। ३ । २ । ६४ ॥ परतः स्त्रियास्वरादिषु ब्रुवादिषु चोत्तरपदेषु एकार्थेषु ह्रस्वः । गौरितरा । एवं तमादिषु ॥ भोगवहौस्मितोर्नानि ॥ ३ । २ । ६५ ॥ 1 ङीप्रत्ययस्य तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेष्वेकार्थेषु इस्वः ॥ भोगवतितरा । गौरिमतितमा । भोगवतिरूपा । गौरिमतिकल्पा । भोगवति ब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरि - मतिमता । भोगवतिहता । नाम्नीति किम् ? । भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ नवैकस्वराणाम् ॥ ३ । २ । ६६ ॥ उधन्तानां तरादिषु ब्रुवादिषूत्तरपदेषु च स्त्र्येकार्थेषु द्रषः ॥ खितरा । स्त्रीतरा । एकस्वराणामिति किम् ? । कुटीतरा ॥ ऊङः ।। ३ । २ । ६७ ॥ तरादिषु ब्रुचादिषूत्तरपदेषु च स्त्र्येकार्थेषु ह्रस्वः । ब्रह्मबन्धुतरा । ब्रह्मबन्धूवरा ॥ हविष्यष्टनः कपाले ॥ ३ । २ । ७३ ॥ उत्तरपदे दीर्घः ॥ अष्टाकपालं इविः । इविषीति किम् ? अ टक्पालय । कपाल इति किम् ? | अष्टपात्रं हविः ॥ गषि युक्ते ॥ ३ । २ । ७४ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy