SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ . समासप्रकरणम्. (१४७) AmernamAARAMAN wwe...~~- ~ ~ - ~ इन्द्रे उत्तरपदे पूर्वपदस्यात् ॥ इन्द्रासोमौ । वेदेति किम् ? । शिववैश्रवणौ । सहेति किम् ?। विष्णुशक्रौ । श्रुतेति किम् ? । चन्द्रसूयौं । वायुवर्जन किम् ? । अग्निवायू । वाय्वनी। देवतानामिति किम् ? । यूपचषालौ ॥ ई. षोमवरुणेऽग्नेः ॥३।२। ४२॥ वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे उत्तरपदे ॥ षोमेतिनिर्देशात् ईसन्नियोगे पत्वं च निपात्यते । अग्नीषोमौ । अग्नीवरुणौ ॥ इवृद्धिमत्यविष्णौ ॥ ३ । २। ४३ ॥ उत्तरपदे देवताद्वन्द्वेऽग्नेः । आग्निवारुणीमनड्वाहीमालभेत । - डिमतीति किम् ? । अनीवरुणौ ॥ दिवो द्यावा ॥३।२।४४ ॥ देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी ॥ दिवदिवः पृथिव्यां वा ॥३।२। ४५॥ दिवो देवताद्वन्द्व उत्तरपदे । दिवस्पृथिव्यौ । दिवः पृथिव्यौ। द्यावापृथिव्यौ ॥ उषासोषसः ॥३।२। ४६ ॥ देवताद्वन्द्वे उत्तदपदे । उषासासूर्यम् ॥ मातरपितरं वा ॥३।२।४७॥ द्वन्द्वे मातृपितृशब्दयोः पूर्वोत्तरपदयोकारस्यार इति ।.पात्यते । मातरपितराभ्याम् । मातापितृभ्याम् ॥ वर्चस्कादिष्ववस्करादयः॥३।२। ४८॥ कृतशषसाधुत्तरपदाः साधवः । अवस्करोऽनमलम् । अवकरीऽन्यः । गोष्पदम् । गोपदम् । हरिश्चन्द्र ऋषिः। हरिचन्द्रोन्यः ॥ .
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy