SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (१३९) श्रीलघुमाकरणम्. सरोऽनोऽरमावसो जातिनाम्नोः ॥७।३।११५ ॥ तत्पुरुषादट् यथासम्भवम् । जालसरसम् । उपानसम् । स्थूलास्मः । कालायसम् । जातिनाम्नोरिति किम् ? । परमसरः ॥ अहः ॥७।२ । ११६ ॥ तत्पुरुषादट्। रात्राहाहाः पुंसि । परमाहः ॥ सङ्ख्यातादहश्च वा ॥७।३।११७॥ अहस्तत्पुरुषादट् । सख्याताहः ॥ सीशसल्याव्ययात् ॥ ७।३।११८॥ अहस्तत्पुरुषादट् अहवाहः ॥ अतोऽहस्य ॥ २।३। ७३ ॥ रादिमतः पूर्वपदानो ण् । सर्वातः । पूर्वाह्नः। शहः । अत्यही कथा॥ सङ्ख्यातेकपुण्यवर्षादीर्घाञ्च रात्ररत् ॥७।३।११९॥ ___ सर्वादेस्तत्पुरुषात् । .सङ्ख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षा रात्रः । दीर्घरातः । सर्वरात्रः । पूर्वरात्रः । विरात्रः । त्रिरात्रः । अतिरात्रः॥ पुरुषायुषविस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ॥ एते तत्पुरुषा अदन्ता निपात्याः । पुरुषायुषम् । द्विस्तावा, त्रि स्तावा वेदिः॥ श्वसो वसीयसः ॥ ७।३।१२१ ॥ तत्पुरुषादत् । श्वोवसीयसम् ॥ निसश्च श्रेयसः ॥ ७।३। १२२ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy