SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेममभाव्याकरणम्. समासस्तत्पुरुषः । नीलोत्पलम् । खञ्जकुण्टः । कुण्टस्खअः । एकार्थमिति किम् ? | वृद्धस्योक्षा वृद्वोक्षा || पूर्वकालैकसर्वजरत्पुराणनव केवलम् ॥ ३ । १ । ९७ ॥ परेण नान्ना समासस्तत्पुरुषः कर्मधारयश्च ॥ स्नातानुलिप्तः । एकशाटी । सर्वान्नम्। जरद्बलिनः । पुराणवैयाकरणः । नवोक्तिः । केवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः || दिगधिकं संज्ञातद्धितोत्तरपदे ॥ ३ । १ । ९८ ॥ ( १२६ ) नाम्ना समासस्तत्पुरुषः कर्मधारयश्च । दक्षिणकोशलाः । पूर्वेषुकामशमी । दाक्षिणशालः । अधिकषाष्टिकः । उत्तरगवधनः । अधिकगवप्रियः ॥ सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम् ||३|१|९९ ॥ परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च संज्ञातद्वितयोर्विषये उत्तरपदे च परे । पश्चाम्राः । सप्तर्षयः । द्वैमातुरः । अर्धकंसः । पञ्चगवधनः । पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् ? | अष्टौ प्रवचनमातरः | अनानीति किम् ? | पाश्वर्षम् ॥ निन्द्यं कुत्सनैरपापाद्यैः ॥ ३ । १ । १०० ॥ समासस्तत्पुरुषः कर्मधारयश्च । वैयाकरणखशुचिः । मीमांसकदुर्दुरूटः । निन्द्यमिति किम् ? । वैयाकरणचौरः । अपापाचैरिति किम् ? | पापवैयाकरणः । हतविधिः ॥ उपमानं सामान्यैः ॥ ३ । १ । १०१ ॥ एकार्थं समासस्तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला | उपमानमिति किम् ? । देवदत्ता श्यामा || उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥ ३ । १ । १०२ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy