SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ - - Vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv~~~ समाससकारण (१२५.) समासस्तत्पुरुषः । पानशौण्डः । अक्षधृतः ॥ सिंहायैः पूजायाम् ॥३।१। ८९॥ सप्तम्यन्तं समासस्तत्पुरुषः । समरसिंहः । भूमिवासवः ॥ काकाद्यैः क्षेपे ॥ ३।१। ९० ॥ सप्तम्यन्तं समासस्तत्पुरुषः। तीर्थकाकः । तीर्थश्वा । क्षेपे किम् । तीर्थे काकस्तिष्ठति ॥ पात्रेसमितेत्यादयः ॥ ३।१ । ९१ ॥ क्षेपे निपात्याः। पात्रेसमिताः। गेहेशूरः। इविशब्दः समासान्तरनिवृत्यर्थः ॥ तेन ॥३।१। ९२ ।। सप्तम्यन्तं समासस्तत्पुरुषः क्षेपे ॥ भस्मनिहुतम् । अवतोनकुलस्थितम् ॥ तत्राहोरात्रांशम् ॥ ३ । १ । ९३ ॥ सप्तम्यन्तं तान्तेन समासस्तत्पुरुषः॥ तत्रकृतम्। पूर्वाह्रकृतम्। पूर्वरात्रकृतम्। तत्राहोरात्रांशमिति किम् ?। घटे कृतम् । अहोरात्रग्रहणं किम् ? । शुक्लपक्षे कृतम् । अंशग्रहण किम् ? । अनि भुक्तम् ॥ नानि ॥३।१।९४ ॥ सप्तम्यन्तं नाम्ना समासस्तत्पुरुषः । अरण्ये तिलकाः ॥ - कृयेनावश्यके ॥३।१।९५॥ सप्तम्यन्तं समासस्तत्पुरुषः । मासदेयम् । कृदिति किम् ? । मासे पित्र्यम् ॥ विशेषणं विशेष्येणैकार्थ कर्मधारयश्च ॥३॥१९॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy