SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कारकाणि ( ९७ ) वर्त्तमानान्नान्नः सप्तमी ॥ इहस्थोऽयमिष्वासः क्रोशे क्रोशाद् वा लक्ष्यं विध्यति । अद्य भुक्त्वा मुनिवहे व्यहावा भोक्ता ॥ अधिकेन भूयसस्ते ॥ २ । २ । १११ ॥ योगे सप्तमीपश्ञ्चभ्यौ | अधिको द्रोणः खाय खार्या वा ॥ तृतीयापीयसः ॥ २ । २ । ११२ ॥ अधिकेन भूयोवाचिना योगे । अधिका खारी द्रोणेन ॥ पृथग्नाना पञ्चमी च ॥ २ । २ । ११३ ॥ युक्तात्तृतीया ॥ पृथग्मैत्रात् मैत्रेण वा । नाना चैत्राच्चत्रेण वा ॥ ऋते द्वितीया च ।। २ । २ । ११४ ।। युक्तात्पञ्चमी ॥ ऋते धर्मं धर्माद् वा कुतः सुखम् | विना ते तृतीया च ॥ २ । २ । ११५ ॥ युक्ाद् द्वितीयापञ्चम्यौ ॥ विना वातं वाताद् वातेन वा ॥ तुल्यार्थैस्तृतीयाषष्ठ्यौ ॥ २ । २ । ११६ ॥ युक्तात् || मात्रा मातुर्वा तुल्यः समो वा । उपमा नास्ति कृष्णस्येत्यादौ उपमादयो न तुल्यार्थाः । गौणादित्यधिकाराद् गौरिव गवय इत्यादौ न ॥ द्वितीयाषष्ठ्यावेनेनानञ्चेः ॥ २ । २ । ११७ ॥ युक्तात् ॥ पूर्वेण ग्रामं ग्रामस्य वा । अनश्चेरिति किम् ? | भाग्ग्रामात् ॥ हेत्वर्थैस्तृतीयाद्याः ॥ २ । २ । ११८ ॥ युक्तात् ॥ प्रत्यासत्तेस्तैरेव समानाधिकरणात् । धनेन हेतुनेस्या
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy