SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ૯૨ સંસ્કૃત [?] रययिता – नरेन्द्र का शर्मा, न्याय-व्यारण-साहित्यायार्य . टी. संस्कृत महाविद्यालय, मुंबई, लोकोपकारपरमार्थशतावधानी मानी निरन्तरपरिश्रमणैरिदानीम् । काले कलावपि निरस्तुमनाजनानामेनांसि वीरवचनामृतमानयत् किम् ? ॥ १ ॥ श्रीमान् सुधीरजपदं भविकान् समस्तानानेतुमेष किमु यत्नमिमं व्यतानीत् । यस्मात्तुवीरवचनामृतमेतदाप्तुं त्यक्ष्यन्ति नूनममृतं भविकाः प्रसिद्धम् ॥ २ ॥ जैनागमाम्बुनिधिमन्थनजातमेतत् संस्तुत्य वीरवचनामृतमीक्षिताऽपि । मोदं वहन्नतितरामहमस्मिचेत्तन्मन्ता भवी पदमवाप्स्यति किं न जाने || ३ | भवेत्पुरतं लोके हितमपि मनोहारि नियते सहस्रं वीरायप्रणिहितवचांसि श्रतमिदम् । अवश्यं भव्यात्मा प्रसृमरमना स्तौति किमपि प्रकृष्टं किन्त्वेतत् समजनि समेषां स्तुतिपदम् ||४|| प्रभुप्रसादेन विशुद्धबुद्धिः सुधीर यातु कृतार्थभावम् । निर्माय चान्यान्यपि पुस्तकानि नरेन्द्र चन्द्रश्रियमातनोतु ॥ ५ ॥
SR No.022916
Book TitleVeer Vachanamrut
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1962
Total Pages550
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy