SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ અહુ મંત્રના જપ ૨૯૫ 6 પુણ્ય, પવિત્ર અને મોંગલ એવું આ તત્ત્વ જે परभात्मा (अर्ह)ना नाभनी भव्यभां रहेलु छे, ते परमात्मा तत्त्वहमने पूज्य छे,' ( हू' तत्त्वनु ं वर्णन : सर्वेषामपि भूतानां नित्यं यो हृदि संस्थितः ! पर्यन्ते सर्ववर्णानां सकलो निष्फलस्तथा ॥ १५ ॥ हकारी हि महाप्राणः, लोकशास्त्रेषु पूजितः । विधिना मन्त्रिणा ध्यातः सर्वकार्यप्रसाधकः ॥ १६ ॥ · સ` પ્રાણીઓના હૃદયમાં સદા રહેલ, સ` વર્ણની અ ંતે રહેલ, કલા સહિત, કલા રહિત અને લૌકિક શાસ્ત્રામાં 'महाप्राणु' तरीडे पूल (अडुभत) सेवा ''अस्तु' मंत्रધારકવડે જે વિધિપૂર્વક ધ્યાન કરાય, તે તે સર્વ કાર્યોના साध छे.' यस्य देवाभिधानस्य, पर्यन्त ष वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवैः ॥१७॥ , 'ने हेवना नाभना संतमां आा ('हु'अ२ ) रहे छे, ते (अ) देवनु मुमुक्षु-भुनिवरोये सहा ध्यान लेगये.' वु બિંદુનું વર્ણન : सर्वेषामपि सत्वानां नासाग्रे परिसंस्थितम् । बिन्दुकं सर्ववर्णानां शिरसि सुव्यवस्थितम् ॥ १८ ॥ ,
SR No.022915
Book TitleJinbhakti Kalptaru
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherNarendra Prakashan
Publication Year1982
Total Pages410
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy