SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ૭૨ પ્રાચીન પ્રતિમા લેખસંગ્રહ पंचतीर्थी कारापिता श्रीश्रीपूर्णिमापक्षेश श्री श्रीसाधुरत्नसूरिपट्टे साधुसुंदरसूरीणामुपदेशेन प्रतिष्ठितं विधिना श्रीसूरिभिः ॥ वीरमग्रामवास्तव्य ॥ श्री श्रीरस्तु ॥ उ. धातुना वासुपूभ्यस्वामी (पंयतीर्थी) २८९. ॥ संवत् १५२७ वर्षे कारतक वदि ९ भौमे श्री श्रीमालज्ञातीय श्रे. .भा. मलू पुत्र श्रे. सेह्लिग भा. बा. अमकू पुत्री बा. अर्धस्या (?) स्वश्रेयसे श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीवासुपूज्यबिंबं कारितं । ४. धातुना श्री डुंथुनाथ भगवान (पंयतीर्थी) २९०. संवत् १५३६ वर्षे वैशाख वदि ११ शुके देवकपत्ते सोरठीया पोरूआड ठ. गोपालकेन भा. बाली सु. ठ. सूंटा - सामल - नाकाप्रमुखकुटुंबयुतेन श्रीकंथ (कुंथु) नाथबिंबं कारितं प्रतिष्ठितं श्रीसोरठगच्छे । પ. ધાતુના શ્રી સુવિધિનાથ ભગવાન (પંચતીર્થી) २९१. ।। सं. १६७७ वर्षे मागशीर्ष शुक्ल १५ रवौ स्तंभतीर्थे लघुशाखीय श्रीश्रीमालज्ञातीय सा. नाकर पुत्र सा. रहियाकेन का. श्रीसुविधिनाथबिंबं प्रतिष्ठितं तपागच्छे भट्टारक श्रीविजयदेवसूरीश्वरैः॥ ६. धातुना शांतिनाथ भगवान (खेडसतीर्थी) २९२. ॥ सं. १४२३ फागुण सुदि ९ सोमे हुंबडज्ञातीय सुत लाखाकेन पितृश्रेयोर्थं श्रीशांतिनाथबिंबं कारितं प्र. श्रीसर्वाणंदसूरिभिः । ७. धातुना सुपार्श्वनाथ भगवान (भेडसतीर्थी) २९३. सं. १३७५ माघ सुद ६ शुक्रेहणसीह भार्या हीरल पु. स. लाखाकेन भ्रातृ लक्ष्मीधरेन श्रीसुपार्श्वनाथबिंबं कारितं प्र. अंचलगच्छस्य शालिभद्रसूरिभिः ॥
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy