SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ११ પ્રાચીન પ્રતિમા લેખસંગ્રહ Fસેરીસા સેરિસા શ્રી પાર્શ્વનાથના દેરાસરમાંનો લેખ ૧.ગાદી ઉપરનો લેખ २८६...............५ वर्षे फागुण वदि २ रवौ श्रीमत्पत्तनवास्तव्य प्राग्वाटा न्वयप्रसूत ठ. श्रीचंडपात्मज ठ. श्रीचंडप्रसादांगज ठ. श्रीसोमतमतनुज ठ. श्रीआशराजनंद ........................... क्षिसंभूताभ्यां संघपति महं. श्रीवस्तुपाल महं. श्रीतेज:पालाभ्यां निजाग्रजबंधोः महं. श्रीमालदेवस्य श्रेयोर्थं श्रीमालदेवसुत ठ. पूनसीहस्य... पार्श्वनाथमहातीर्थे श्रीनेमिनाथजिनबिंबमिदं कारितं ।। प्रतिष्ठितं श्रीनागेंद्रगच्छे । भट्टारकश्रीविजयसेन .................। ७०. सोत्रा२० १. यातुन। पार्श्वनाथ भगवान (सतीथी) २८७. सं. १३४३ वर्षे माघ वदि..............रवौ पितृ तेजसाह मातृ वीरी श्रियोर्थं . .......................श्रीपासतीर्थबिंबं कारितं । प्रतिष्ठितं श्रीदेवेंद्रसूरिभिः । २. पातुन यंद्रप्रमस्वामी (पंयतीथी) २८८. ।। संवत् १५२४ वर्षे पोस वदि ५ सोमे श्रीमालज्ञातीय डगा पितृ हरीया भार्या झाझू सुत ............... पित्रोःश्रेयसे श्रीचंद्रप्रभस्वामिमुख्य ૨૦. આ તીર્થનો સંપૂર્ણ જીર્ણોદ્ધાર પૂ. શાસનસમ્રા શ્રી વિજયનેમિસૂરીશ્વરજી મ. ના समुहायना पू. मा. श्री वि.यंद्रोहयसूरीश्व२० म. ना गुरुधु पू. मा. श्री. वि. અશોકચંદ્રસૂરીશ્વરજી મ. ના શિષ્ય પૂ. આ. શ્રી વિજયસોમચંદ્રસૂરિજી મ. સા. ની નિશ્રામાં ચાલી રહ્યો છે.
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy