SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ ૩૯ स्वामिबिंबं कारापितं पूर्णिमापक्षे भ. सुमतिप्रभसूरिभिः श्रीथिरपद्रनगर वास्तव्य ॥ उ. यातुनी पंयतीथी - १५४. संवत् १६१७ वर्षे ज्येष्ठ शुदि ५ दिने काकरवास्तव्य श्रीश्रीमाली ज्ञातीय। श्रे. नेबा । भार्या । बाई धनी सुत । श्रे. धरणा । भार्या प्रीमी सुत । तेसा रतना बिंबं श्रीविमलनाथ कारापितं । श्रीनागेन्द्रगच्छे भट्टारकश्रीध(व)रसंघसूरितत्पट्टे भट्टारकश्रीज्ञानसागरसूरिभिः। ४. पातुनी पंयतीर्थी - १५५. संवत् १५५२ वर्षे फागुण सु. ७ शनौ श्रीश्रीमालज्ञातीय ......... ......... श्रेयोर्थं शांतिनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीब्रह्माणगच्छे श्रीवीरसूरिभिः शुभं भवतु । तेरू(इ)डवाडावास्तव्य ॥ श्री ॥ ५. पातुनी पंयतीर्था - १५६. सं. १५५१ वर्षे माघ वदि ७ बुधे प्रा. ज्ञा. लघुस. परी. बाला भा. डाही पु भोजा भा. लाछी पु. नाथा-साजणसहितेन पितृ-मातृश्रे. श्रीशांतिनाथबिंबं का. प्र. पूर्णिमा. क्षीमाणीयाभिः (?) श्रीजयशेखर सूरीणामुपदेशेन । लायताग्राम ।। ६. पातुनी सतीथा - १५७. सं. १२२० ज्येष्ठ शुदि ५ २(रवौ/स्व?)श्रेयसे श्रीशालकेन श्रीपार्श्व प्रतिमा कारिता प्रभुश्रीहेमचंद्रसूरिभिः । ७. पातुनी भेडसतीथा - १५८. श्रीः ॥ संवत् १५७८ वर्षे महा वदि ५ शुक्रे महाराजाधिराज श्रीदृढरथ
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy