SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ३८ પ્રાચીન પ્રતિમા લેખસંગ્રહ वामादेवि तत्पुत्र श्रीश्री ५ पार्श्वनाथस्य बिंबं श्रीथराद्रवास्तव्यं लघुशाखायां श्रीमालज्ञातीय महं. तोला महं. भेली कर्मक्षयार्थं कारितं । २. धातुनी खेडसतीर्थी - १५०. संवत् १२४४ फागुण शुदि ३ आमयश सुत आभूकेन मातुः राजमतिश्रेयोर्थं बिंबं कारितं । श्रीमान् प्रभसूरिप्रतिष्ठितं । 3. धातुनी पंयतीर्थी - १५१. संवत् १५१० वर्षे माघ सुदि १० बुधे श्रीश्रीमालज्ञातीय पितृ मांमट मातृ मालणदे श्रेयोर्थं सुत सरवण - काला- समधर एतैः श्रीचंद्रप्रभस्वामिबिंबं कारितं श्रीपूर्णिमापक्षीय श्री साधुरत्नसूरीणामुपदेशेन प्रतिष्ठितं विधिना बरुणख.. ३८. थराह શ્રી મહાવીરસ્વામીના દેરાસરમાંની પ્રતિમાના લેખો - १. धातुनी पंयतीर्थी - १५२. सं. १५१७ वर्षे वै. शु. ३ प्राग्वाट व्य. कूपा भा. रूडी सुत देवसी भा. वाल्ही सुत देपाल - भाडांदिकुटुंबयुतेन स्वश्रेयसे श्रीविमलनाथबिंबं का. प्र. श्रीरत्नशेखरसूरिपट्टे श्रीलक्ष्मीसागरसूरीभिः कालूआवासि । श्रीः । २. धातुनी पंयतीर्थी - १५३. संवत् १५६३ वर्षे फागुण शुदि ८ शनौ श्री श्रीमालज्ञातीय आभू सुत आसा भार्या अमरीनाम्या आत्मश्रेयोर्थं जीवितस्वामिश्रीचंद्रप्रभ
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy