SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ .. ......श्री પ્રાચીન પ્રતિમા લેખસંગ્રહ ૧૩ चाहड भा. चाहणदे सुत झांझा पितृ-मातृश्रेयोर्थं श्रीआदिनाथबिंबं कारापितं प्र. पिंपलगच्छे श्रीराजशेखरसूरिभिः ॥ श्रीः ॥ 3. यातुनी असताथा - ४६. सं. १४१८ वर्षे वैषाख सु....................श्रे. देपाल भार्या देत्तूणदे पुत्र विक्रमेन पितृ-मातृश्रे. श्रीशांतिनाथबिंबं का. प्र. श्रीभावदेवसूरिपट्टे श्रीजयप्रभसूरिभिः ॥ ४. धातुनी पंयती - ४७. सं. १४३६ वर्षे वैशाख सुदि . पार्श्वनाथपंचतीर्थी कारापिता श्रीसूरीणामुपदेशेन । ५. पातुनी तीर्थी - ४८. सं. १२९६ वर्षे ज्येष्ठ सुदि ९ सा. ऊदा सुत रावाकेन मातृ तारासिरी श्रेयोर्थं श्रीमहावीरबिबं कारितं प्रतिष्ठितं मलधारिश्रीमाणिक्यचंद्र सूरिभिः। ६. पातुनी पंयती - ४९. सं. ............... गच्छेशश्रीविवेकरत्नसूरीणामुपदेशेन श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं च ....................... भ. । ७. पातुनी पंयतीर्था - ५०. संवत् १५२९ वर्षे ज्येष्ठ वदि ७ गुरौ श्रीउएशवंशे भंडारीगोत्रे सा. सोभि तत्भार्या मेली पुत्र केल्हाकेन भार्या केलूणदेसहितेन भ्रातृ हम्मीरपुण्यार्थं श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । सरमगरे (?) । शुभं भवतु । ............
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy