SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર અર્થ :- અત્યારે જે સાધુઓ વિદ્યમાન છે તે બધા જ શ્રી સુધર્માસ્વામીના શિષ્ય-પ્રશિષ્યરૂપ ભાવપરંપરાતીર્થરૂપે પ્રવર્તે છે. ૨૬ પંચાંગી મુજબ શુદ્ધ સામાચારીના પ્રવર્તનારા નિષ્કપટી, નિરભિમાની, મૂલોત્તરગુણ ખપના કરનાર તે સર્વે જે હમણાં વર્તે છે તે સુધર્માસ્વામીના ગચ્છના સાધુ જાણવા આપું દશાશ્રુતસ્કંધના આઠમા અધ્યયનમાં કહ્યું છે. ते पाठ : ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स नवगणा इक्कारसगणहरा होत्था १ । से केणठ्ठे णं भंते एवं वुच्चंति समणस्स णं भगवओ महावीरस्स नवगणा इक्कारसगणहरा होत्था २ ? समणस्स भगवओ महावीरस्स जेट्टे इंदभूइअणगारे गोयमस्सगोत्तेणं पंचसमणसयाई वाएइ, मज्झिमए अग्गिभूइ अणगारे गोयमस्सगोत्तेणं पंचसमणसयाई वाए। कणीयसे अणगारे वाइभूई गोयमस्सगोत्तेणं पंचसमणसयाई वाए। थेरे अज्जवियत्ते भारद्दायगोत्तेणं पंचसमणसयाइं वाए | थेरे अज्जसुहम्मे अग्गिवेसायणगोत्तेणं पंचसमणसयाइं वाएइ, थेरे मंडियपुत्ते वासिट्ठस्स गोत्तेणं अद्भुट्टाई समणसयाइं वाएइ, थेरे मोरियपुत्ते कासवगोत्तेणं अद्भुट्टाई समणसयाई वाए | थेरे अकंपिए गोयमस्सगोत्तेणं थेरे अयलभाया हारियायणगोत्तेणं ते दुन्निवि थेरे तिन्नि तिन्नि समणसयाई वाइंति । थेरे मेयज्जे थेरे अज्जप्पभासे दुन्निवि थेरा कोडिन्ना गोत्तेणं तिन्नि तिन्नि समणसयाइं वाईति । तेणं अज्जो एवं वुच्चति समणस्स भगवओ महावीरस्स नवगणा इक्कारसगणहरा होत्था ३ । सव्वे एए समणस्स भगवओ महावीरस्स इक्कारस गणहरा दुवालसंगिणो चउदसपुव्विणो समत्तगणिपीडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदुखप्पहीणा थेरे इंदभूई थेरे अज्जसुहम्मे सिद्धिगए महावीरे पच्छा दुन्निवि थेरा परिनिव्वुया । जे इमे अज्जत्ताए समणा निग्गंथा विहरन्ति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवच्चिज्जा अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥४॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy