SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર સંવત ૧૮પમાં વર્ષે કાળધર્મ પામનાર શ્રી હરિભદ્રસૂરિ રચિત ધર્મસંગ્રહણી, भनेत°४५५ता, पंयवस्तु, ७५११५६, सनशुद्धि, तो तत्वनिय, યોગબિંદુ, ધર્મબિંદુ, પંચાશક, પોડશક, અષ્ટક વગેરે ગ્રંથો પણ સમ્યગ્દષ્ટિને પ્રમાણ છે. કારણ કે અભયદેવાચાર્ય વગેરેએ પંચાશકવૃત્તિ આદિમાં શ્રી હરિભદ્રસૂરિને પૂર્વગતબહુગ્રંથપારગ ગુરુત્તમપણે કહ્યા છે. તે પાઠ – वृद्धव्याख्यानुसारेण, वृत्तिं वक्ष्ये समासतः । पंचाशकाह्वशास्त्रस्य धर्मशास्त्रशिरोमणेः ॥१॥ इह हि विस्फुरनिखिलातिशयतेजोधामनि दुःषमाकालविपुलजदपटलावलुप्यमानमहिमनि नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमग्रन्थसार्थतारतारकानिकरे पारगतगदितागमाम्बरपटुतमबोधलोचनस्तथा सुगृहितनामधेयो भगवान् श्रीहरिभद्रसूरिस्तथाविधपुरुषार्थसिद्ध्यर्थिनामपटुदृष्टिनामुन्नमितजिज्ञासाबुद्धिकंधराणामैदंयुगीनमानवानामत्मनोपलक्ष्यमाणान् विवक्षितार्थसार्थसाधनसमर्थान्, कतिपयप्रवचनार्थतारतारकविशेषानुपदिदर्शयिषुः पंचाशद्गाथापरिमाणतया पंचाशकाभिधानानि प्रकरणानि चिकीर्षुरित्यादि पंचाशकवृत्तौ नवांगवृत्तिकारः श्रीअभयदेवसूरयः । सूर्यप्रकाश्यं क्व नु मंडलदिवः, खद्योतकः क्वास्यविभासनोद्यमी क्व। धीशगम्यं हरिभद्रसद्वचः क्वाधीरहं तत्र विभावनोद्यतः क्व ॥ अष्टकवृत्तौ ॥ तथा चावाचि प्रकरणचतुर्दशशतीसममुत्तुंगप्रासादपरम्परासूत्रणैकसूत्रधारैरगाधवारिधिनिमज्जज्जंतुजातसमुत्तारणप्रवहणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारैर्भगवत्तीर्थकरप्रवचनावितथतत्त्वप्रबोधप्रसूतप्रवरप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादप्रचारैः प्रस्तुतनिरतिशयस्याद्वादविचारैः श्रीहरिभद्रसूरिभिः ॥ આ પાઠમાં શ્રી અભયદેવસૂરિ, શ્રી જિનેશ્વરસૂરિ પ્રમુખ આચાર્યોએ ભગવાન હરિભદ્રસૂરિને પૂર્વગતગ્રંથોના જાણકાર કહ્યા છે. તેથી પૂર્વધરોની જેમ તેમના વચન પણ પૂર્વ ગીતાર્થ જેમ પ્રમાણ કરતા આવ્યા તેમ અમો
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy