SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४३४ ચતુર્થસ્તુતિયુક્તિનિર્ણયછેદનકુઠાર ततः प्रमोदो न हि कस्य चित्ते, प्रमोदसूरिप्रभूतोदयेऽस्मिन् । हत्क्षिप्रमोदोदयकारिशीलोऽन्याप्रमोदार्थविचारसारः ॥१९॥ जातः क्रियाशुद्ध्युपकारकःश्रीराजेन्द्रसूरिद्धिजराजराजः । तदीयपट्टेऽखिलशर्महट्टे, विराजते संप्रति तस्य राज्यम् ॥२०॥ अथ च तत्र सुधर्ममहातपाबिरुदि देवसमाहूयसूरिराङ् । विजयपूर्वकदर्शितविक्रमः, पर इवार्यमरोचिरभूत्भूवि ॥२१॥ तच्छिष्योऽभून्यायचक्रवर्तिबिरुदधारकः । श्रीमहोपाध्यायकृष्णविजयो गणनायकः ॥२२॥ धनविजयगणिः परंपरायां, समभवदस्यकुवादिकालरात्रिः । प्रथमकथितराजराजसूरेवुधदुपसंपदमेष आनतोऽस्मि ॥२३॥ गद्यम् ॥ श्रीमद्राजेन्द्रसूरेर्धवलितयशसोमहानुनिश्वरस्य राद्धान्तनिष्णातबुद्धिहताज्ञानसन्ततेरन्तेवासिना विनयादिशालिना गुरुमतान्तःपातिना धनविजयेन नास्नाग्रगणिना मया कुवादिवास्तम्भवमन्त्राराधनेन श्रीसंघानुमोदनपुरस्सरं चतुर्थस्तुतिकुयुक्तिनिर्णयच्छेदनकुठारनामकस्सन्दर्भो निर्मायि ॥ यथा दुर्भगनारीणामलंकारो न शोभते तथोन्मादप्रवृत्तानां स्याद्वादेवांगशोभनेति सर्वथोन्मादस्त्याज्य एव भवतीति विमर्शनीयं सुधीभिः ॥ ॥इति श्रीन्यायचक्रवर्तिपरम्परानुगसंविज्ञपक्षीय पं. श्रीधनविजयगणिविरचितः चतुर्थस्तुतिनिर्णयशंकोद्धार अपरनाम चतुर्थस्तुतिकुयुक्तिनिर्णयच्छेदनकुठारग्रन्थः समाप्तोऽयम् ॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy