SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૪૧૧ ઉત્તરપક્ષ :- એ પૂર્વોક્ત પૂર્વપક્ષીનું લખવું સર્વ મિથ્યા છે. કેમ કે શ્રી સ્થાનાંગજીસૂત્રોમાં તો દેવોના અવર્ણવાદ બોલવાથી દુર્લભબોધિ કર્મ ઉપાર્જન કરે અને વર્ણવાદ બોલવાથી સુલભબોધિ કર્મ ઉપાર્જન કરે એમ કહ્યું છે, પણ સમ્યગ્દષ્ટિ વૈયાવૃજ્યાદિ કરવાવાળા દેવતાઓના કાયોત્સર્ગ ‘કરવાથી અને ચોથી સ્તુતિમાં તેમની સ્તુતિ કરવાથી સુલભબોધિકર્મ ઉપાર્જન કરે તથા પૂર્વોક્ત કૃત્ય ન કરવાથી દુર્લભબોધિ મહાકર્મ ઉપાર્જન કરે એમ કહ્યું નથી. તે પાઠ ભવ્યજીવોને જાણ કરવાને લખીએ છીએ : ___ पंचहिं ठाणेहिं जीवा दुल्लभबोधि हियत्ताए कम्मं पगरेंति तंजहा - अरहंताणमवन्नं वदमाणे अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवण्णसंघस्स अवन्नं वदमाणे विवक्कतवबंभचेराणं देवाणं अवन्न वदमाणे पंचहिं ठाणेहिं जीवा सुलभबोधि हियत्ताए कम्मं पगति तंजहा - अरहंताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वण्णं वयमाणे ॥ __ व्याख्या - पंचहीत्यादि सुगमं नवरं दुर्लभा बोधिर्जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभबोधिकतया तस्यैव वा कर्म मोहनीयादि प्रकुर्व्वति बध्नति अर्हतामवर्णमश्लाघां वदन् यथा नत्थी अरहंत त्तीजाणंतो कीस भुजए भोए । पाउडियं उवजीवइ समवसरणादिरूपाए ॥१॥ एमाइ जिणाणओ अवण्णो न च तेनाभूवंस्तत्प्रणीतप्रवचनोपलब्धेर्नापि भोगानुभवनादिर्दोषोऽवश्यवेद्य सा तस्य तीर्थंकरनामादिकर्मणश्च निर्जरणोपायत्वात्तस्य धर्मस्य श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्णं वदन् ? उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्तथा चारित्रमेवश्रेयो निर्वाणस्यानंतरहेतुत्वादिति आचार्योपाध्यायानामवर्णं वदन् यथा बालोसमित्यादि न च बालत्वादि दोषो बुद्ध्यादिभिवृद्धत्वादिति तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकण्विधानाच्चातुर्वर्यंस्तस्य संघस्यावर्णं
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy