SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૩૭૯ न करोति प्रत्याख्यानकरणकारापणांरभस्य सचित्तस्पर्शस्याप्यकल्पत्वात् श्रमणकल्पभंगापत्तेश्च तथात्वे च जिनाज्ञोल्लंघनेन पूजाया अप्यनर्थहेतुत्वं स्यात् ज्ञानादिनां त्रयाणामपि विराधकत्वात् यदागमः - आणाइच्चिय चरणं तब्भंगे जेणं किं न भग्गंति । आणं च अइक्कमंतो कस्साएसा कुणइ सेसं ॥१॥ उपदेशपदे ॥ ભાવાર્થ:- અહીં ચૂર્ણિના પાઠમાં સામાન્ય વિધિએ સામાયિકમાં ભોજન કરવું શ્રાવકને કહ્યું પણ પૌષધનું નામ કહ્યું તોપણ ગ્રંથકારોએ પૌષધના सामायिभi श्रावने मो४न ४२ स्वी॥२ अर्यु भने “समणो इव सावओ हवइ जम्हा" । पाठ श्रावने नेिन्द्रनो निषेध नथी ४ो, ५९॥ સાધુવત્ કલ્પ-આચારે નિષેધ કર્યો. તેમ અહીં પણ ગ્રંથકારોએ ચૈત્યવંદનામાં તથા ચૈત્યવંદનાવિધિમાં અથવા ગર્ભહત્વાદિક પ્રતિક્રમણવિધિમાં દેવવંદન તથા ચતુર્થપ્રવચનભક્ત દેવતા સ્તુતિ લખે છે તે પ્રસંગપ્રાપ્ત વિધિએ લખે છે, પણ પૂર્વોક્ત ન્યાયે સ્વ-સ્વ પ્રસંગે જાણવી. તેમજ વિધિપ્રપાદિ ગ્રંથોમાં લખે છે તે પાઠ : तओ अहारायणियाए साहू वंदित्ता तहा देवसिय पडिक्कमणमारंभंति जहा चेइयवंदणाणंतरं अद्धनिबुडिएसूरिए सामाइयसुत्तं कहंति सावयाण पुण वावारबाहुल्लेण अत्थमिएवि पडिक्कमंति तहा साहुणो रयणीचरमजामे जागरियसत्तट्ठ नवकारेण भणिय इरियं पडिक्कमिय कुसुमिणदुस्समिणुस्सग्गे उज्जोयचउक्कं ठितिय सक्कथएण चेइए वंदिय मुहपोतिं पडिले हिय खमासमणदुगेण सज्जायंसंदिसाविय नवकारसामाइयं च तिक्खुत्तो कड्डिय अहारायणियाए साहू वंदिय सज्झाय काउं काले पडिक्कमणाणंतरं मुहपोत्ती रयहरणनिसिज्जादुगचोलपट्टक-कप्पतिग-संथारुत्तरपट्टेसु पडिलेहिएसु जहा सूरो उढेइ तहा विलंतुलित्ता राइयं पडिक्कमंति तहा चेइयवंदणाणंतरं साहुणो खमासमणदुगेण बहुवेलं संदिसावेमि बहुवेलं करेमित्ति भणित्ता आयरियाई वंदंति सावया पुण बहुवेलं न संदिसाविमि बहुवेलं करेमित्ति भणित्ता आयरियाई वंदति साविया पुण बहुवेलं न संदिसाविमि ॥ ૨૮
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy