SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ૨૩૨ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર અન્નત્ય કહી કાઉસ્સગ્ન કરવો. એમ જ તેમના ભાવની વૃદ્ધિનો ઉપકાર દેખવાથી એનો અર્થ પૂર્વના પેઠે એટલું વિશેષ છે. અહીં વૈયાવૃત્યકરોની થોય કહેવી. પછી પૂર્વોક્ત વિધિએ કરી બેસીને પૂર્વની પેઠે પ્રણિપાતદંડક કહીને મુક્તાશુક્તિમુદ્રાએ પ્રણિધાન કરે. તથા સુવિહિત શ્રી દેવસૂરિજીકૃત દિનચર્યામાં પણ જિનગૃહમાં સંકેતભાષાએ ચોથી થોય સહિત ત્રણ થોયની દેવવંદના પાંચ શકસ્તવે 5ही छे. नवकारेण जहन्ना, दंडकथुईजुअला मज्झिमा नेआ । उक्कोसविहिपुव्वगसक्कत्थयपंचनिम्माया ॥६५॥ व्याख्या - नमस्कारेणांजलिबंधेन शिरोनमनादिरूपप्रणाममात्रेण यद्वा नमो अरिहंताणमित्यादिना वा एकेन श्लोकादिरूपेण नमस्कारेणेति जातिनिर्देशाद्बहुभिरपि नमस्कारेण प्रणिपातापरनामतया प्रणिपातदंडकेनैकेन मध्या मध्यमा दंडकश्च अरिहंतचेइयाणमित्याद्येकस्तुतिश्चैका प्रतीता तदंते एव या दीयते ते एव युगलं यस्याः सा दंडकस्तुतियुगला चैत्यवंदना नमस्कारकथनानंतरं शक्रस्तवोऽप्यादौ भण्यते वा दंडयोः शक्रस्तवचैत्यस्तवरूपयोर्युगं यत्र सा दंडस्तुतियुगला इह चैका स्तुतिश्चैत्यवंदनदंडकं कायोत्सर्गानंतरं श्लोकादिरूपतयाऽन्यान्यजिनचैत्यविषयतया अध्रुवात्मिका तदनंतरं चान्याधुवा 'लोगस्सुज्जोअगरे' इत्यादि नामस्तुतिसमुच्चाररूपा वा दंडकाः पंचशक्रस्तवादयः स्तुतियुगलं च समयभाषया स्तुतिचतुष्कमुच्यते यतः आद्यास्तिस्रोऽपि स्तुतयो वंदनादिरूपत्वादेका गण्यते चतुर्थी स्तुतिरनुशास्तिरूपत्वाद् द्वितीयोच्यते तथा पंचभिर्दंडकैः स्तुतिचतुष्केण शक्रस्तवपंचकेन प्रणिधानेन चोत्कृष्टा चैत्यवंदनेति गाथार्थः ॥६५॥ तिपयाहिणाइ विहिणा, उचिआवगाहठिओ अ सक्कथयं । पभणय इरिअं सक्कथय, थुई सक्कत्थयं कमसो ॥६६॥ व्याख्या - अष्टस्तुत्या चैत्यवंदनमाह - प्रथमं जिनालये गत्वा
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy