SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૧૭૧ कुंकुमेति, तत्र कुंकुम काश्मीरजन्मचन्दनं श्रीखंडं कर्पूरो घनसारः अगुरुः कृष्णागरुः धूपः कृष्णागुदिनां निर्मितो वा यद्वासः सुगंधीवस्तुना परिमल: कुसुमाणां पुष्पाणामंजलिः पुष्पैर्भूतांजलिः कूजितपाणिद्वयरूपः ततो द्वंद्वः तैः समेतः सहितः सन् तद्वान्सन् स्नानचतुष्किकायां स्नात्रमंडपे संघेन समेतः सहितः सन् स्वयं शुचिर्बाह्याभ्यंतरमलरहितः शुचिवस्त्रः शुचीनि पवित्राणि देवपूजायोग्यानि वस्त्राणि यस्य सः पुनश्चंदनेन श्रीखंडादिविलेपनेन आभरणैश्च कंकणमुद्रिकादिभिरलंकृतो विभूषितः सन् पुष्पमालां पुष्पाणां स्त्रजं कंठे गले क्षिप्त्वा ईदृशः सन् शांतिमुद्घोषयित्वा वेदध्वनिवन्महताशब्देन शांत्युद्धोषणं शांतिपाठं कृत्वा पश्चात्तेनान्यैरपि सर्वजनैस्तच्छांति कलशपानीयं मस्तके दातव्यं चुलुकैः कृत्वा मस्तके क्षेपणीयं सर्वैरपि श्रेयोऽर्थं स्तोकं स्तोकं मस्तके लगयितव्यमित्यर्थः इति समाप्तौ । अथ पुनरपि स्नात्रप्रान्ते भव्याः किं कुर्वन्तीत्याह - नृत्यंति नृत्यमिति कल्याणं क्षेमं कुशलं भजंति प्राप्नुवंति ते कल्याणभाजः कल्याणयुक्ताः भव्यप्राणिनः जिनाभिषेके तीर्थंकरस्नात्रमहोत्सवप्रान्ते नृत्यं नाटकं नृत्यन्ति नाटकं कुर्वन्ति पुनर्मणिपुष्पवर्षं सृजन्ति मणयो रत्नानि उपलक्षणत्वान्मौक्तिकान्यपि पुष्पाणि पंचवर्णकुसुमानि तेषां वर्षं वृष्टिं सृजन्ति कुर्वन्ति जिनोपरि रत्नानां पुष्पाणां च वर्षणं कुर्वन्ति पुनर्मंगलानि अर्थान्मंगलवाचकानि मंगलकारकाणि गीतानि गायंति - पुनः स्तोत्राणि जिनस्तुतिरूपाणि पठंति पुनस्तीर्थंकराणां गोत्राणि नामानि पठंति उच्चरंति यद्वा गोत्राणि तीर्थंकरवशान् वर्णयंति पुनर्मन्त्रान् मंत्रगर्भितस्तवान् पठंति यद्वा गुरुभिः पठ्यमानान् मंत्रान् शृण्वन्ति ॥ અર્થ :- એ શાંતિ ક્યારે ભણવી ? તો કહે છે કે, એ શાંતિ તીર્થકરોની પ્રતિષ્ઠાને અંતે, યાત્રાને અંતે, સ્નાત્રને અંતે ભણવી. તે અધ્યાહાર તથા પખી, ચઉમાસી, સંવત્સરી પ્રતિક્રમણને અંતે અવશ્ય ભણવી. બીજા qu
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy