SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૧૩૭ मात्रमष्टोत्तरवृत्तशतपाठान्वितवंदनं कृतामिति श्रूयते ततस्तदाचरितप्रामाण्यात्तदधिकतरस्य च गणधरादिकृतसूत्रे अनभिधानान्न शक्रस्तवातिरिक्तं तदस्तीति । अत्रोच्यते - यदुक्तमाचरितप्रामाण्यादिति तदयुक्तं, यतो यदिदं जीवाभिगमादिसूत्रं तद्विजयदेवादिचरितानुवादमात्रमेवेति न ततोऽधिकृतवंदननाच्छेदः कर्तुं शक्यस्तेषां ह्यविरतत्वात्प्रमत्तत्वाच्च तावदेव तद्युक्तं । तदन्येषां पुनरप्रमादविशेषवतां विशेषभक्तिमतां तदधिकत्वेऽपि न दोषः । यदि पुनराचरितमवलंब्य प्रवृत्ति कार्या तदा बहून्यन्यदपि कर्त्तव्यं स्याद्विधयतयांगीकृतमपि च वजनीयं स्यात् । तथाहि - विजयदेवादिभिर्वारशाखाशालभंजिकादेहलीस्तंभमंडपमध्यगतशस्त्रवृक्षपीठसिंहासनपुष्करिण्यादिपूजितं तथा भरतेन परिव्राजकवेषधारी मरीचिं वंदितो, भ्रातृवधाय चक्रमुद्गीर्णं, भगिनीं प्रव्रजंती भोगार्थं विधृता, द्रौपद्या पंचभर्तारो विहिताः, प्रदेशिना च राज्ञा सत्रागाराणि कारितानीत्येवमन्येनापि सर्वमेतद्विधेयं स्याद्धर्मकृत्यमेवतदीयमालंबनीयमिति चेदेवंतर्हि विजयदेवादिभिः सिद्धप्रतिमास्नपनं स्वकीयपुष्करिणीजलेन कृतमितीन्द्राणां जिनजन्माभिषेकस्तेनैव विधेयः स्यान्न पुनर्नानाविधतीर्थोदकमृत्तिकाकषायादिभिर्विजयदेवादीनां वा पुष्करिणीजलेन तन्नोचितं स्यादिन्द्रैरन्यथा जिनजन्मस्नानस्य कृतत्वादिंद्राणां वा निर्वाणमज्जनं क्षीरोदकेनैव न विधेयं स्याज्जन्मनिष्क्रमणमज्जनयोस्तीर्थोदकादिभिस्तैरेव कृतत्वात्तथा शक्रस्तवपाठोचितवामजानोभून्यस्तदक्षिणजानोरेव च विधेयः स्यादिन्द्रादिभिस्तथा तस्य कृतत्वान्न पुनः पर्यंकासनस्थस्यानशनप्रतिपत्तिकाले मेघकुमारस्येव तथा तंदुलैरष्टाष्टमंगलकानि कृतानि देवैस्तथैव बलिरन्येनापि विधेयः स्यान्न पुनर्विचित्रभक्त्यादिभिरेवमारात्रिकलवणावतारेण जलावतारेणाद्यपि न विधेयं स्यादिन्द्राभिविहितत्वेन जीवाभिगमादिष्वनाभिहितत्वादिति । यच्चोक्तं - तदधिकतरस्य तस्यानभिधानादिति तदयुक्तं “तिणि वा कड्डई जाव थुईओ
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy