SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિયુક્તિનિર્ણયછેદનકુઠાર जह सड्ढेसु ममत्तं राढाई असुद्धउवहिभत्ताई । निंद्य वसहितूलीमसूरगाईणपरिभोगो ॥८७॥ यथेत्युपदर्शने श्राद्धेषु श्रावकेषु ममत्वं ममत्वस्वीकारं मदीयोऽयं श्रावक इति गाढाग्रहं ग्रामे कुले वा नगरे वा देशे ममत्वभावं न “न कहिं वि कुज्जा" इत्यागमनिषिद्धमपि केचित् कुर्वन्ति, तथा राढया शरीरशोभाकम्यया अशुद्धोपधिभक्तादि केचन गृह्णन्ति तत्राशुद्धमुद्द्रमीत्यादनादिदोषदुष्टं, उपधिर्वस्त्रपात्रादिर्भक्तमशनपान - खाद्यस्वाद्यादि आदिशब्दादुपाश्रयग्रहणमेतान्यप्यागमेऽशुद्धानि निषिद्धान्येव सदेवं ४३ मार्गः । पिंडं सिद्यं च वत्थं च, चउत्थं पायमेव य । अकप्पियं न इच्छिज्जा पडिगाहिद्य कप्पियमिति ॥ १ ॥ इह च राढाग्रहणं पुष्टालंबनेन दुर्भिक्षाक्षेमादौ पंचकपरिहाण्या किंचिदशुद्धमपि गृह्णतो न दोष इति ज्ञापनार्थं । यतोऽभाणि पिंडनिर्युक्तौ - एसो आहारविही जह भणिउं सव्वभावदंसीहिं । धम्मावस्सगजोगा जेणमहायंति तं कुद्या ॥ १ ॥ तथा कारणपडिसेवा पुणभावे अणासेवणत्ति दिट्ठव्वा । अणइती भावे सो सुद्धो मुक्खति ॥२॥ तथा "निंदिद्य'त्ति पत्रलेखनेनाचंद्रसाक्षिकं प्रदत्ता वसतिगृहमेषापि साधूनामकल्पनीया अनगारत्वहानेः भग्नसंस्थापनादौ कायवधसंभवात् । तथा च पठ्यते अविकत्ति ऊणजीवे कोत्तोघरसरणगुत्ति संठप्यं । अविकत्तियाय तं तह पडिया असंजणाय पहे ॥१॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy