SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १९ ॥१॥ ॥१३॥ ॥२५॥ (४) आ० शाक्टायन स्पष्ट करते हैंअस्ति च केवलिभुक्तिः, समग्रहेतुर्यथा पुरा भुक्तेः । पर्याप्ति - वैद्य - तैजस - दीर्घायुष्कोदयो हेतुः तैजससमूहकृतस्य द्रव्यस्याऽभ्यवहृतस्य पर्याप्त्या । अनुत्तरपरिणामे क्षुत्क्रमेण भगवति च तत् सर्वम् नष्टविपाका क्षुदिति, प्रतिपत्तौ भवति चागमविरोधः । शीतोष्ण क्षुदुदन्या - ssदयो हि ननु वेदनीय इति रत्नत्रयेण मुक्तिर्न विना तेनास्ति चरमदेहस्य | भुक्त्या तथा तनोः स्थितिरायुषि न त्वनपवर्त्यऽपि अपवर्त हेत्वभावे, ऽनपवर्तनिमित्त संपदायुष्कः । स्याद् अनपवर्त इति, तत् केवलिभुक्तिं समर्थयते कायस्तथाविधोऽसौ, जिनस्य यद् भोजनस्थितिरितीदम् । वाङ्मात्र नात्रार्थे, प्रमाणमाप्तागमोऽन्यद् वा अस्वेदादि प्रागपि, सर्वाभिमुखादि तीर्थंकरपुण्यात् । स्थितनखतादि सुरेभ्यो, न क्षुद् देहान्यता वास्ति मुक्तिर्दोषो यदुपोष्यते, न दोषश्च भवति निर्दोषैः । इति निगदतो निष्पद्या - र्हति न स्थान- योगादेः रोगादिवत् क्षुधो, न व्यभिचारो वेदनीयजन्मायाः । प्राणिनि " एकादश जिन" इति जिनसामान्यविषयं च ॥ २९ ॥ तैलक्षये न दीपो, न जलागममन्तरेण जलधारा । तिष्ठति, तथा तनोः स्थितिरपि न विनाहारयोगेन विग्रहगतिमापन्नाऽऽद्यागमवचनं च सर्वमेतस्मिन् । भुक्तिं ब्रवीति तस्माद् द्रष्टव्या केवलिनि भुक्तिः तस्य विशिष्टस्य स्थिति -रभविष्यत् तेन सा विशिष्टेन । यद्यभविष्यदिहैषां शालीतर भोजनेनेव ॥२६॥ ॥३५॥ ॥३७॥ (केवलिभुक्तिप्रकरणम् ) • ॥९॥ ॥१९॥ ॥२७॥ ॥२८॥ ॥३१॥
SR No.022844
Book TitleShwetambar Digambar Part 01 And 02
Original Sutra AuthorN/A
AuthorDarshanvijay
PublisherMafatlal Manekchand
Publication Year1943
Total Pages290
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy