________________
વસ્તુપાલનું વિદ્યામંડળ અને બીજા લેખે ૫ દેવભદ્રસૂરિએ “તબિન્દુ પ્રમુખ વિવિધ પ્રકરણે તથા “જનप्रभारत' या..
આ પ્રશસ્તિ એકવીસ પ્રાકૃત આર્યાઓની બનેલી છે. પાટણના ભારમાંની સં. ૧૪૭૦ ની હસ્તલિખિત પ્રત ઉપરથી ઉતારવામાં આવેલી તેની નક્લ પૂ. મુનિશ્રી પુણ્યવિજ્યજીએ મને કૃપા કરીને આપી હતી તે બદલ તેમને અત્યંત આભારી છું.
प्रशस्तिः । एत्येऽस्थि चंदगच्छो चंदो व भवं अहो करेमाणो । उत्तमसत्तरिसाहिं सहिमो असवत्तपुण्णभरो १॥ तत्य अ सूरीण परंपराए सिरिअभयदेवसरि ति । विदलियवादप्पो उप्पण्णा गणहरो वाई ॥ २ ॥ जेण चउरासीवायविजयसंपत्तजय' पडारण । वायमहण्णवगंथो निम्मविमो कित्तिथंभो ब्व ॥ ३ ॥ तयणु धणेसरसरि जाओ जेणं निरीहपहुणा वि। भोजनारदसभाए गहिआ वायम्मि जयलच्छी ॥ ४ ।।
संस्कृत छाया अत्राऽस्ति चन्द्रगच्छश्चन्द्र इव भवं अध: कुर्वाणः । उत्तमसत्त्वर्षिभिः [ उत्तमसप्तर्षिभिः] सहितोऽसपत्नपुण्यभरः ॥ १ ॥ तत्र च सूरीणां परंपरायां मीभमयदेवसूरिरिति । विदलितवादीदर्प उत्पन्नो गणधरो वादी ॥ २ ॥ येन चतुरशीतिवादविजयसंप्राप्तजयपताकेन । वादमहार्णवग्रन्यो निर्मितः कीर्तिस्तम्भ इव ॥ ३ ॥ तदनु धनेश्वरसूरिजर्जातो येन निरीहप्रमुणाऽपि ।
भोजनरेन्द्रसभायां गृहीता वादेषु जयलक्ष्मी ॥ ४ ॥ १० 8 विजिम०