SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ 726 : ३३ Jatila Sutta एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा सायन्हसमयं पटिसल्लाना वुट्टितो बहिद्वारकोढके निसिन्नो होति । अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपप्तङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । तेन खो पन समयेन सत्त च जटिला सत्त च निगण्ठा सत्त च अचेलका सत्त च एकसाटका सत्त च परिबाजका परूल्हकच्छनखलोमा खारिविविधमादाय भगवतो अविदूरे अतिक्कमन्ति । अथ खो राजा पसेनदि कोसलो उहायासना एकसं उत्तरासङ्ग करित्वा दक्खिणजाणुमण्डलं पठवियं निहन्त्वा येन ते सत्त च जटिला सत्त च निगण्ठा० ..... तेनञ्जलिं पणामेत्वा तिक्खतं नामं सावेसि-"राजाह, भन्ते, पसेनदि कोसलो...पे.." राजाह, भन्ते, पसेनदि कोसलो" ति । ___अथ खो राजा पसेनदि कोसलो अचिरपक्कन्तेसु तेसु सत्तसु च जटिलेसु सत्तसु च निगण्ठेसु०......। येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा०' "एतदवोच-"ये ते, भन्ते, लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना एते तेसं अञतरा" ति । ___"दुज्जानं खो एतं, महाराज, तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन-'इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्ना' ति ।। “संवासेन खो, महाराज, सीलं वेदितब्बं । तं च खो दीघेन अधुना, न इत्तरं ; मनसिकरोता, नो अमनसिकरोता ; पञ्जवता, नो दुप्पओन । संवोहारेन खो,..."। आपदासु खो, 'साकच्छाय खो,०"। "अच्छरियं, भन्ते, अन्भुतं भन्ते ! यावसुभासितमिदं, भन्ते, भगवता-'दुज्जानं खो एतं, "। "एते, भन्ते, मम पुरिसा चरा ओचरका जनपदं ओचरित्वा आगच्छन्ति । तेहि पठमं ओचिण्णं अहं पच्छा ओसापयिस्सामि । इदानि ते, भन्ते, ते रजोजल्लं पवाहेत्वा सुनहाता सुविलिता कप्पितकेसमस्सू ओदातवत्था पञ्चहि कामगुणेहि समप्पिता समङ्कीभता परिचारेस्सन्ती” ति। अथ खो भगवा एतमत्थं विदित्वा तायं बेलायं इमा गाथायो अभासि
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy